________________
যীশমা यो वैराग्यशमीपत्रपुटैः समरसोऽर्जितः । . शाकपत्रपुटाभन क्रोधेनोत्मज्यते स किम् ? ॥ ४ ॥ प्रवर्धमान: क्रोधोऽयं किमकार्य करोति न ? । जज्ञे हि हारका दैपायनक्रोधानले समित् ॥ ५ ॥ क्रुध्यत: कार्यसिद्धिर्या न सा क्रोधनिबन्धना। जन्मान्तरार्जितोखिकर्मण: खलु तत्फलम् ॥ ६ ॥ स्वस्य लोकहयोच्छित्त्यै नाशाय स्वपरार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिण: ॥ ७ ॥ क्रोधान्धाः पश्य निघ्नन्ति पितरं मातरं गुरुम् । सुदं सोदरं दारानात्मानमपि निघृणा: ॥८॥१०॥ ... क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशतिक्रोधवङ्गेस्तदङ्गाय शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव संयमारामसारणिः ॥ ११॥ .
यस्मात् क्रोध एवंविधस्तस्मात् क्रोधवङ्करलाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः, अनायग्रहणं झटिति क्रोधोपशमोपदेशार्थम्, क्रोधो हि प्रथममेवाप्रतिहत: सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः, यदाह
'अणथोवं वणथोवं अग्गिथोवं कसायथोवं च । न हु भे वीससियव्वं थोवं पि हु तं बहुं होई ॥ १ ॥
(१) ऋणस्तोकं वनस्तोकमग्निस्तोकं कषायस्तोकं च ।
म खलु भवता विश्वमितव्यं स्तोकमपि तद् बहु भवति ॥ १ ॥