________________
६५४
योगशास्त्र यथा
जय वीयराय ! जगगुरु ! होउ मम तुह पभावो भयवं ।। भवनिव्वेषो मग्गाणुसारिपा इट्ठफलसिद्धी ॥ १ ॥ लोगविरुद्धच्चाओ गुरुजणपूषा परस्थ करणं च । सुहगुरुजोगो तव्वयणसेवणा भाभवमखण्डा ॥ २ ॥
जय वीतराग ! जगद्गुरो! इति भगवतस्त्रिलोकनाथस्य बुडयां सविधानार्थमामन्त्रणम्, भवतु जायतां ममेत्यात्मनिर्देशः, तव प्रभावत: तव सामर्थ्येन, भगवत्रिति पुन: सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याह-भवनिर्वेदः संसारनिर्वेदः । न हि भवादनिर्विलो मोक्षाय यतते, अनिविस्मस्य तत्प्रतिबवान्मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात्। तथा मार्गाऽनुसारिता अमवह विजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरभिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपग्रहीतस्य चित्तस्वास्थ्य भवति तस्माच्चीपादेयप्रवृत्तिः । तथा लोकविरुइत्यागः सर्वजननिन्दादिलोकविरुवाऽनुष्ठानवर्जनम् । यदाह
'सव्वस्म चेव निंदा विसेसो तह य गुणस मिहाणं । उजुधम्मकरणहसणं रौढा जणपूणिज्जाणं ॥ १ ॥ बहुजनविरुद्ध संगो देसाचारस्म लंघणं चैव । उवणभोउ अतहा दाणाइवियडमन्बेश्रो ॥ २ ॥ (१) सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमखानाम् ।
ऋजधर्मकरणहसनं रीढा जनपूजनीयानाम् ॥ १ ॥ बहुजनविरुद्धसङ्गो देशाचारस्य ललनं चैव ।
उल्वणभोग तथा दानादिविकटमन्य स्मात् ॥ २॥...