________________
योगशास्त्रे
यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥ ६३ ॥ भृत्यानां युज्यते दोषे स्वयं ज्ञात विचारणा। खामिजाते प्रतीकारो युज्यते न विचारणा ॥ ६४ ॥ कतौदेहिकं नन्दस्तत: श्रीय कमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं ग्राह्यतामिति ॥ ६५ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको तृपम् । स्थूलभद्राभिधानोऽस्ति पिटतुल्यो ममाग्रजः ॥ ६६ ॥ पिटप्रसादाद निर्बाध कोशायास्त निकेतने। भोगानुपभुञानस्य तस्याब्दा हादशागमन् ॥ ६ ॥ आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥ ६८॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ॥ ६८ ॥ . शयनं भोजनं सानं यच्चान्यत् सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ॥ ७० ॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाश: 'पूर्णकुम्भेऽम्भसामिव ॥ ७१ ॥ त्यत्वा सर्वमपि स्वाथें राज्ञोऽथं कुर्वतामपि । उपद्रवन्ति पिशुना उद्दडानामिव हिका: ॥ २ ॥
(१) च पूर्णे।