________________
टतीयः प्रकाशः।
७३७
परिपूरिता: स्त्रियः स्त्रीशरीराणि, चर्मप्रसेविका भस्त्राः, अतएव बहिरेव रम्याः । भस्त्रा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, स्त्रियोऽप्येवम् ; भस्त्राश्च स्यूता भवन्ति, अतएव स्नायुस्यताः स्नायुभिः नसादिभिः स्यूता इव स्यूताः ॥ १३३ ॥
तथाबहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृधगोमायुगोपनम् ॥१३४॥
बहिश्चान्तश्च, तयोर्विपर्यासो विनिमयः बहिर्भागोऽन्तर्भवेत्, अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेट् यदि भवेत्, तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध्रगोमायुगोपनं गृध्रगोमायुभ्यो रक्षणं कुर्यात् । गृध्रगोमायुग्रहणं दिवानिशं रक्षणीयताप्रतिपादनार्थम् ; एध्रा हि दिवा प्रभविष्णवः, गोमायवश्व रात्री। तत् स्त्रीशरीरस्य विपर्यासे नक्तंदिनं कामुको गृध्रगोमायुरक्षणव्याकुल एव स्यात्, दूर तत्परिभोगः ॥ १३४ ॥
तथास्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगौषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ?॥१३५॥
स्त्रेयव शस्त्रं स्त्रीशस्त्रं तेन जगद्दिजयार्थमुपात्तेन, अपौत्यनादरे, चेद् यदि, कामो मन्मयः, एतज्जगत् त्रैलोक्यात्मकम्, जिगोषति जेतुमिच्छति, तदा स भूढधीः कामः तुच्छं काकादीनां यत् पिच्छे तन्मयं शस्त्रं किं नादत्ते कुतो हेतोर्न गृह्णाति ? ।