________________
तृतीयः प्रकाशः ।
अन्यां विकाल वेलायां तिस्र आवश्यके पुनः । सेत्स्यत्येवं संघकार्यं मत्कार्यस्याविबाधया ॥ ३ ॥ ताभ्यामेत्य तथाख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशतीं ततः ॥ ४ ॥ तान् सूरिर्वाचयामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ ५ ॥ नोह्नज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोह्नज्ये भगवन् ! किन्तु ममाल्पा एव वाचना: ॥ ६ ॥ 'सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः ।
तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥ ७ ॥ पूर्णे ध्याने ततः सूरिरिच्छया तमवाचयत् । हिवस्तूनानि पूर्वाणि दश यावत् पपाठ सः ॥ ८ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् ।
श्रौभद्रबाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ ८ ॥
विहारक्रमयोगेन व्रतिन्योऽवान्तरे तु ताः । भगिन्यः : स्थूलभद्रस्य वन्दनाय समाययुः ॥ १० ॥ वन्दित्वा गुरुमुचुस्ताः स्थूलभद्रः क्व नु प्रभो ! | इहापवरकेऽस्तौति तासां मूरिः शशंस च ॥ ११ ॥ ततस्तमभिचेलुस्ताः समायान्तौर्विलोक्य सः | आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ १२ ॥ दृष्ट्वा सिंहं तु भीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठायें जग्रसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ १३ ॥
७३३