________________
तीयः प्रकाशः ।
पावश्यकीविरहितं दण्ड कसूत्रं पठति। वन्दनकविधिविशेष संवादिकाश्चमा गाथा:
आयारस्म उ मूलं विणो सो गुण वो अ पडिवत्ती। सा अविहिवंदणाओ विही इमो बारसावत्तो ॥१॥ होउमहाजाप्रो बहिं संडास पमज्ज उक्कुटुअट्ठाणो। पडि लेहियमुहपत्तीपमज्जिीवरिमदेहडो ॥ २ ॥ उठेउं परिसंठिअकुप्परठि अपट्टगोनमिप्रकाओ। जुत्तिपिहिअपच्छदो पवयणकुच्छा जह न होई ॥ ३ ॥ 'वामगुलिमुहपोत्तीकरजुअलतलस्थजुत्तरयहरणी। अवणिय जहोत्तदोसं गुरुसंमुहं भणइ पयमिणं ॥ ४ ॥
इच्छामि खमासमणो इच्चाई जा निसीहियाए त्ति। . छंदेणं ति सुणेउं गुरुवयणं उग्गहं जाए ॥ ५ ॥
(१) अाचारस्य त मूलं विनयः स गुणवतश्च प्रतिपत्तिः ।
सा च विधिवन्दनाद् विधिरयं हादशावर्तः ॥॥ भूत्वा यथाजातो बहिः संदंशं प्रमज्य कटकस्थानः । प्रतिलिखितमुखस्त्रिकाप्रमार्जितोपरिमदेहार्धः ॥२॥ उत्थाय प्रतिसंस्थितकूपरस्थितपट्टकावनतकायः । युक्तिपिहितपश्चार्धः प्रवचनकत्मा यथा न भवति ॥३॥ बामाङ्गलि मुखवस्त्र काकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्नदोषं गुरुममुखं भणति प्रकटमिदम् ॥४॥ रच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्यति । छन्देनेति श्रुत्वा गुरुवचनमवयहं याति ॥५॥