________________
७४८
योगशास्त्रे
तथाव्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरौं वृत्तिं मुनिचयीं कदा श्रये ? ॥१४२॥
त्यता गृहहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद वासो यस्य स जीर्णवासाः, मलेन क्लिन्नं कलेवरं यस्य स मलक्लिन्नकलेवरः, मधुकरस्येयं माधुकरी माधुकरीव माधुकरी वृत्तिर्भिक्षा तां भजन सेवमानः, यदाहुः ;
जहा दुमस्म पुप्फेस भमरो प्राविभइ रसं । न य पुप्फ किलामेइ सो य पौणेइ अप्पयं ॥ १ ॥ एमए समणा मुत्ता जे लोए संति साहुणो। विहंगमा व पुप्फेसु दानभत्तेसणे रया ॥ २ ॥ वयं च वित्तिं लन्भामो न य कोवुवहम्मइ ।
अहागडेसु रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥ मुनीनां चर्या मूलगुणोत्तरगुणरूपा तां कदा कहि श्रये श्रयिष्यामि, कदाकोनवा ॥ ५। ३ । ८॥ इति वर्मप्रति वर्तमाना ॥ १४२ ॥
( १ ) यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रमम् ।
न च पुष्यं क्लमयति स च प्रोणात्यात्मानम् ॥ १ ॥ एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा दूव पुष्येषु दानभाषणे रताः ॥ ३ ॥ वयं च वृत्तिं लभग्रामो न च कोऽप्यपहन्यते । यथावतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥ ३ ॥