________________
तृतीयः प्रकाशः ।
उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः ।
जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावङ्गुल्यः शिलापुत्रकसन्निभाः ॥ २८ ॥ पातालतुल्यमुदरं नाभिः कूपसहोदरा |
७४३
शिश्रं चाजगरप्रायं वृषणौ कुतपोपमौ ॥ २८ ॥ जङ्घे तालद्रुमाकारे पादौ शैलशिलोपमौ । कोलाहलरवोऽकाण्डाशनिध्वनिभयानकः ॥ ३० ॥ स मूनखुस्रजं त्रिभ्वत् कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थाने ऽङ्गदस्थाने च पन्नगान् ॥ ३१ ॥ कुडान्तकसमुत्क्षिप्ततर्जनाङ्गुलिदारुणम् ।
उदस्यन्नपकोशासिं कामदेवं जगाद सः ॥ ३२ ॥
अप्रार्थित प्रार्थक ! रे ! किमारब्धमिदं त्वया | किं स्वर्गमपवर्गं वा वराक ! त्वमपीच्छसि ? ॥ ३३ ॥ मुञ्चारब्धमिदं नो चेदनेन निशितासिना । तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ ॥ तर्जयत्यपि तत्रैवं समाधेर्न चचाल सः |
शरभः शैरिभारावैः किं क्षुभ्यति कदाचन १ ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा । व्याजहार तथैवायं विस्त्रिस्त्रिदशपांसनः ॥ ३६ ॥