________________
... योगशास्त्रे - तथैव प्रतिपेदे तद् विदधे च तथैव सः । .. क्षमयामास चानन्दं क्षमिणं क्षमिणां वरः ॥ ६३ ॥
वर्षाणि विंशतिमिति प्रतिपाल्य धर्म___ मानन्द भासददथानशनेन मृत्युम् । जन्ने सुरोऽरुणविमा'नवरे विदेहेत्पद्य यास्यति पदं परमं ततश्च ॥६४॥१५॥ ॥ इति आनन्दश्राद्ध कथानकम् ॥
अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकहयेनाहप्राप्तः स कल्पेष्विन्द्रत्वमन्यद्दा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक् ततः ॥१५४॥ च्युलोत्पद्य मनुष्येषु भुक्ता भोगान् मुटुर्लभान् । विरतो मुक्तिमाप्नोति शुद्धात्मान्तर्मवाष्टकम् ॥१५५॥
व्याख्या–स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु, सम्यग्दृष्टीनामन्यत्रोत्पादाभावात्, इन्द्रत्वं शक्रत्वम्, अन्यद् वा सामानिक-त्रायस्त्रिंश-पारिषद्य-लोकपालादिसंबन्धि स्थानं पदं प्राप्तः, उत्तममित्याभियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमानमहोद्यानमज्जनवापीविचित्ररत्नवस्त्राभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलि-मन्दार
(१) ड थ -नधरो।