________________
तृतीयः प्रकाशः ।
६८५
किादोषः | ११ | व्रतिनीवत् पटेन शरीरमाच्छाद्य स्थानं संयतोदोषः।१२। खलोनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः ; अन्ये खलीनार्तहयवदूर्ध्वाधः शिरः कम्पनं खलीनदोषमाडुः | १२ | वायसस्येवेतस्ततो नयनगोलक भ्रमणं दिगवेक्षणं वा वायसदोषः । १४। षट्पदिकाभयेन कपित्थवच्चोलपट्टं संवृत्य मुष्टौ गृहीत्वा स्थानं कपित्थदोष: ; 'एवमेव मुष्टिं बद्ध्वा स्थानम्' इत्यन्ये ॥ १५ ॥ भूताविष्टस्येव शोषं कम्पयतः स्थानं शीर्षोत्कम्पितदोषः | १६ | मूकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः | १७| आलापकगणनार्थमङ्गुलीश्वालयतः स्थानमङ्गुलिदोषः ।१८। व्यापासंज्ञामेवमेव वा भ्रूनृत्तं कुर्वतः स्थानं दोषः | १८ | निष्पद्यमानवारूण्या इव बुडबुडारावेण स्थानं वारूणोदोषः ; 'वारूणीमत्तस्येव घूर्णमानस्य स्थानं वारूणीदोषः’ अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षा
रान्तरनिरूपणार्थं
इत्यन्ये ॥ २० ॥
दोषः | २१ |
१ यदाहु: ; -
'घोडग लया य खंभे कुडडे माले य सर्वारि वहु णियले । लंबोत्तर थण उद्दी संजइ खलिणे य वायस कविट्टे ॥१॥
I
सोपि मूइ अंगुली भमुहा य वारुणी पेहा | इति | एके त्वन्यानपि कायोत्सर्गदोषानाहु:, यथा
(१) घोटको लता च स्तम्भः कुड्यं मालं च शबरी वधूर्निगडः । लम्बोत्तरं स्तन उर्द्धिसैंयती खलीनं च वायसः कपित्थः ॥१॥ घोर्षोत्कम्पितं मूकोऽङ्गुलिभ्रूश्च वारुणी प्रेक्षा ।