Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 627
________________ 134 SETUBANDHA मलकं न संस्थापयति सम्यक् स्थापयति । दूतीं किमत्र कर्तव्यमिति न पप्रच्छ, केवलं वेपते स्म. ___MY says नाग्रहोदिति नाकरोदित्यर्थः । मूढहृदयः अप्रतिपत्त्या किञ्चिEl 27efracgef:. He reads muñcaï for pucchaï, as he says 3195aa प्राहिणोत्. 66. K and MY read avamanmia (अवमत, अवज्ञात) for avamania (R and Kula). K (chaya) has विश्वासितदशमुखं. K (comm) says प्रमाणीकृतदशमुखम् । रावणे तिष्ठति रामः किं करिष्यतीति प्रमाणीकृतरावणबलमित्यर्थः, MY says asamghia आशंसित । प्रदोषो नाम महोत्सवो दशमुखबलप्रत्ययेन रामभयापगमात् रजनीचरमिथुनानां यथापूर्वं शोभावानेव प्रवृत्त इत्यर्थः. Kula explains asamghia as माशाविषयीकृत. SC (chaya) has संभावित agreeing with Hemacandra 4. 35. 67. K says प्रियस्य पार्वं गत्वा ततो निवृत्तः दूतीजनः अलीकामपि यां कथां प्रियस्य आगमनयुक्तां कथां संमुखं कथयति स्म तां कथां परितापयन्तीमपि कामिनीसार्थों बहुशो निवर्तयति आवर्तयति स्म । .... प्रियतमेनोपेक्षितया निवृत्तया दूत्या कथ्यमानां तदागमनसंबन्धामलीकामपि कथां बहुश आवर्तयामास । कीदृशीम्-दुनयन्तीमपि । प्रदोषे व्यतिक्रामति दूत्या साधं तस्यानागमनात् आश्वासनमात्रहेतुत्वात् मानवासनाहृदयं परितापयन्तीमपि रागपारवश्यात् पुनः पुनराप्रेडयति स्मेति. MY says nivattel न्यवर्तयत् आवर्तयदिति यावत्. 68. K and MY read घूर्णितं (gholiam) for vialiam = विगलितं (R and Kula). K says प्रणयकलहे सति संमुखनिषण्णैः प्रियैः यत् किञ्चिदुक्त्वा व्याकुलीक्रियमाणाभिः प्रलोभ्यमानाभिः' प्रणयिनीभिः परिवर्तितुं पराङ्मुखीभवितुं न शक्तम् । केवलमासां नयनेषु बाष्पजलं घूर्णितम् । प्रणयकोप 1 Hemacandra (4.93 and 156) gives velavai in the sense of वञ्चनand उपालम्भ Cf. MY and Kula. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812