Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 752
________________ NOTES - CANTO XIV 259 R says तयोर्भुजासु दर ईषन्निभिन्न दष्टं यैस्तथाभूताः कृतकिंचिदंशाः, अथ च भ्रमणशीला भोगेन वलयाकाराः सन्तो भुजङ्गा भवन्तीति सर्वत्र संबध्यते, ____ 22. K and MY read ijjhanti (विध्येते) for bajjhanti = बध्येते (R and probably Kula). 23. R reads bhinnamabhinna-hiaam and says अभिन्नहृदयमपराङ्मुखचित्तं कपिबलं दिक्षु भिन्नं....घूर्णितम्. Kula says भिन्नहृदयं व्यथितचित्तं कपिबलं दिक्षु भिन्नमितस्ततो गतम्. K and MY also have भिन्नहृदयं like Kula except that K has भिद्यते (bhtijat) for भिन्नम् (Kula). MY says भिन्नं विशीण हृदयं यस्य तत्तथा । गलितधैर्यमिति यावतू. ____ 24. MY says अनेन रोषानलप्रज्वलिततया वाडेववत् दुरासदस्य हृदयस्य नागास्त्रैः परिहृतत्वेन जीवतस्थितिनिमित्तं सूचितम्. ___25. MY says यथा मलयजा भुजङ्गैः वेष्टिताः सुनिश्चला भवन्ति तथाभयोः भुजा अपि नागास्त्रबद्धतया निष्कम्पा जाता इत्यर्थः. Kula says तयोः भुजङ्गैः परिगता वेष्टिताः, दुःखेन प्रभवन्तः समाप्तिं यान्तो विकटभोगावेष्टा येषु ते, मलयतटोत्पन्नचन्दनद्रुमा इव भुजाः. R says महत्त्वात् झटिति वेष्टयितुं न पारयन्तीत्यर्थः 26. MY says तहेत्यादि-धनुषि शरेषु च गृहीतेष्वपि निर्व्यापारी इत्यर्थः. K and Kula read poetara ( s vijjanta ) for ņibbhijjanta= निर्भिधमान (R). They read निश्चलस्थापितभुजौ ( niccala-thavia-bhua ) for niccala-bhua-pphaliha=निश्चलभुजपरिघौ (R). ____ 27. MY says pattana पत्र । शरैः निरन्तरभिन्नतया प्रदोपादिना मार्गणीयावयवौ । यावत्पुङ्खमावेष्टनात् ईषदृष्टेषु पत्रान्तरेषु निहितं संस्त्यानं रुधिरं ययोः तौ तथा । एवंभूतौ कृताविति वाक्यार्थः. Kula says पत्रणान्तरेषु पक्षसन्धिषु. R says पत्रणा पुङ्खः तदन्तरे तन्मध्ये. SC says शराणां दूरनिखाततया ईषदृष्टानां पत्रणानामन्तरेषु निहितानि संस्त्यानानि लोहितानि ययोरीदृशौ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812