Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 765
________________ 272 SETUBANDHA भ्रष्ट इत्यर्थः. In the alternative explanation sama-tulagga is rendered as तत्क्षणम्. Cf. MY on 7.39: 6.23. R says हनूमत्कृतादाघातात् समतुलाग्रेण काकतालीयसंवादसाम्येन दैवात् स्फेटितो बहिर्भूतः प्रहस्तो नाम राक्षसः. Cr. Muda on 4.27. Kula says अथ दशमुखेन संदिष्टः, हनमदाघात एव समतुलाग्रं परीक्षार्थ समीकृततुलाग्रसदृशं, तत्रारूढस्य संशयास्पदत्वात्, तस्मात् स्फिटितो भ्रष्टः'....अलब्धसमरसुखत्वेन व्यथितस्य नीलस्य मुखे प्रहस्तः पतितः. Srinivasa's explanation quoted by sc Is far-fetched- हनमदाघातसमात् तुलाग्रात् दैवात् भ्रष्टः । यथा हनमत्कृताघातात् तथा दैवात् निजभागधेयादपि स्खलित इत्यर्थः. 73. K and Kula read प्रस्थानसमम् ( patthana - samam ) for patthane ceia = प्रस्थाने एव (R). Kula says अनन्तरं प्रस्थानसमं गमनसमकालं ग्रहस्तेन मुक्तः कालायसः कृष्णलौहघटितो बाणः नीलस्योरसि पतितः समानवर्णतया दुर्लक्षः व्रणात् प्रतिभिन्नेन गलितेन रुधिरोद्गमेन पिशुनितः सूचितः. 74. K reads प्रतिपथ (padivantha) for padisotta = प्रतिस्रोतः (R and Kula ?). _Kula says वेगापवर्तितविटपं वेगेन पश्चादावर्जितशाख (?), सुरहस्तिनः परिमलेन सुरगजस्य मदकण्डूकषणेन (?) सुरभिम्, अत एव गतिमार्गेण लानभ्रमरं, प्रतिस्रोतोगतं () विपरीतं प्रसारितांशुकं कल्पद्रुमं नीलो (2) मुञ्चति. R says प्रतिस्रोतसा पश्चाद्वमना प्रसारितमंशुकं वस्त्रं यस्य । वेगमारुतेन इत्यर्थात्. sc says प्रतिस्रोतोगतानि विपरीतप्रसारितानि अंशुकानि यस्य. 75. SC Text has bolenta for volanta (K, R and Kula ) = व्यतिक्रामत्. Goldschmidt reads bolanta. 1, Partly corrected from quotation in SC where face refers to Kula 2. sc has अववर्तित. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812