Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 767
________________ 274 SETUBANDHA 79. Khaüra is rendered as मिश्रकलुष by Kula. R says गैरिकरजोभिः कलुषः कर्बुरितः, 80. MY says अवपतनाक्षिप्तधनुर्भूत्वा पुनर्निवृत्तस्थित इत्यर्थः . Kula says अनन्तरं च गगनोद्देशे अवपतनेन छिन्नधनुः (आच्छिन्न ?) निवृत्तस्तिमितः अपसृत(?)निश्चलश्च तथा प्रथमविमुक्तैः शरसमूहैः धूत (घृत ?) इव कपिः नीलो दृश्यते. R and MY have घृतः (dhario). Acc. to Goldschmidt, K ( chaya ) also has घृत, but the comm. has छादित which points to vario = वृतः found in SC Text and chaya. 81. SC Text has nadala for ललाट (R Text). K and Kula read mutta for vatta = पट्ट (R). K and MY read paccupphidiam=प्रत्युष्टम् for paccupphaliam प्रत्युत्फलितम् ( R and Jain Education International = Kula). Kula reads भज्यमान (bhajjanta, cf. SC Text) for majjhammi मध्ये ( R and MY ). Kula and MY read dharanta explained differently for dharenta= प्रियमाण (R). MY says dharanta-ravam ध्रियमाणरवम् । संमुखागतत्वरितवञ्चितं मुसलं मध्ये प्रतिपन्नं गृहीतमित्यर्थः . Kula says अथ निशाचरेण प्रहस्तेन नीलस्य करमुक्तं (ललाटे मुक्तं ? cf. SC) सत् प्रत्युत्फलितं प्रतीपीभूय उत्पतितं भज्यमानस्य ( घरान्तस्य) पर्वतैकदेशस्येव रवो यस्य तत् तथाभूतं, संमुखागतं त्वरितवञ्चितम् अङ्गीकृत्य शीघ्रपरिहृतं (मुसलं) प्रतिपन्नं गृहीतम. R says नीलस्य ललाटपट्टात् प्रत्युत्फलितम्. SC says श्रीनिवासस्तु वज्रेण अन्तो नाशो यस्य एवंभूतस्य धरस्य अन्तः स्वरूपं समरवमित्याह, ie, he reads vajjanta- dharanta-ravam for bhajjanta-dharanta° (Kula). 82. Kulasays सुवेलस्य शिखरार्धे मग्नस्य (लग्नस्य) मेघस्येव छाया यस्याः....तां कृष्णशिलां ज्वलनतनयो नीलो गृह्णाति च, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812