Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 774
________________ NOTES - CANTO XV 281 Dešināmamālā 6,64 has pakkha in the sense of EA and Farf, but in 6.23 gives pakkapgaha in the sense of मकर. SC explains dara-bhagga as भयभग्न. Kula is corrupt. SC, however, says दूरं पलायिता विलीना इति कुलनाथः. 23. K, MY and Kula pratika has aha for to = aa: (R). K (chaya) has रोषेण भ्रियमाणः for rosaava-rajjantam = रोषातपरज्यमानम् (R and probably Kula). K says ग्रहस्ताभ्यधिकम् । शेषः सुबोधः. MY says प्रहस्ताभ्यधिक प्रहस्तमरणाभ्यधिकम्. 24. K says तां वेलां तस्यां वेलायां निर्गच्छत इत्यर्थः । अन्यत् स्पष्टम्. MY says पूर्व एव स्तम्भान्तरविस्ताराः रोषपरिवर्धितस्य वक्षसो न पर्याप्ता इत्यन्वयः. Kula says स्तम्भानाम् अन्तर विस्तारा महान्तोऽन्तरालदेशाः त एव पूर्व सुखनिर्गमा एव वक्षःस्थ सत्य न प्रभूता निर्गमोचिता इत्यर्थः. ___25. K reads ऋज्वायत (ujjaaa) for ugghadia= उद्घाटित प्रकाशित (R). MY reads ऋज्वागत. See below. K says अथ किञ्चित् निर्गतस्य तस्य मेघनाद इति सुत इन्द्रजित् जानुभ्यां निपत्य उत्थितः, ऋजुना अवक्रेण उन्नतेन आयतेन च वक्षसा परितभवनाभ्यन्तरो हसित्वा जल्पति स्म. Kula says जानुना पतितस्थितः (padia - ithio for padiüo). ___MY says ujjagaa ऋज्वागतश्च, वक्षोभृतभवनोत्सङ्गश्चेति विग्रहः. Kula also reads ujjagaa, but explains it differently - ऊर्जागतेन बलपूर्णेन वक्षसा भूतभवनोत्सङ्गः. 26. K, MY and Kula pratrka has nimmaniammi ( निर्मिते K and MY) for nimmaviammi (R). K and MY read पुत्रैः for puttena in the second line. They and Kula read garuammi for garue vi = गुरुकेऽपि (R). s...36 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812