Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 791
________________ 298 SETUBANDHA ... MY says ukkariseuna उत्कृष्य। asanna-laiavvam आसन्नलाव्यम्. Kula says संनिहितच्छेदनम्, He takes laiavva as a noun. 76. K says उत्कृष्टं शरं रामः संदधाति धनुषि संदधे । तेन रावणवधं निश्चित्य राक्षसश्रीः विभीषणान्तेन विभीषणसमीपेन विभीषणं प्रति वलते रावणसकाशात् परावर्तते स्म etc. MY says अन्तशब्दः पार्श्ववाची He reads vihtsaņa for vibhisaņa... ... 77. The verse is not found in K, MY and Kula. 78. K and MY read वर्धितरभसनिनादे for vaccha-bharantucehange=वक्षोभ्रियमाणोत्सङ्गे (R and Kula). K reads बिन्दवः for thavaa = स्तबकाः (R and Kula). See 15.43 above. _K says वर्धितरभसनिनादे प्रवृद्धाकर्षणरभसनादे धनुषि रामेण कृष्यमाणे सति कृष्यमाणस्य रामस्य शरस्य पौरिव सुरवधूनां बाष्पबिन्दव इवोन्मृष्टाः. MY says रामेण संहितशरे धनुषि कृष्यमाणे तारध्वनिश्रवणादेव सुरबन्दीनां रावणविनाशनिश्चयात् अणि तत्क्षणात् व्यरमन् इति तात्पर्यम्. Kula says वक्षसा विततेन हेतुना तेन भ्रियमाणोत्सङ्गे विस्तार्यमाणमध्ये, संहितबाणे धनुषि कृष्यमाणे etc. R says रामशरस्य पत्रणं पुलवर्तिपक्षाः तैरिव उत्प्रोञ्छिताः (Kula also) मार्जिताः. Kula also has पत्रण (pattana) rendered as 957 by K (chāyā and comm.). 79. K says स्पष्टोऽर्थः. MY says यो हि दशमुखस्य मुखसंघातः चन्द्रहासेनैकेन पर्यायशः छिन्नः स एवैकेन रामशरेण युगपदेव छिन्न इत्यर्थः. Kula says वारंवारेण क्रमशः, and explains एकमुखः as एकच्छेदमार्गः. R says एकं मुखमुपक्रमो यस्य स एकोपक्रमः सन् लनः । एकदैव छिन्न इत्यर्थः. 80. K reads सुविभक्त for avihatta=अविभक्त (R and Kula). K and probably MY read परिसंस्थितः for padiutthio प्रत्युत्थितः (R). K says रामशरेण युगपत् छिन्नः, सुविभक्तैः कण्ठैः छिन्नशेषैः कण्ठप्रदेशैः गुरः, भुवि पतित्वा निजच्छेदैः परिसंस्थितो जीवदवस्थायामिव भुवि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812