Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 793
________________ 300 SETUBANDHA 84. K reads विभीषणेन चाशून्यहृदयेन for vibhrsanassa vi antohiaammi=विभीषणस्यापि अन्तर्हृदये (R and Kula). K and Kula (?) read बाष्पबिन्दवः for baha-tthavao = बाष्पस्तबकः (R). See 15.43 above. Sc Text has baha-ttheva = बिन्दवः. K says तदानीमशून्यहृदयेन च । हेतौ तृतीया। धैर्यात् कथंचित् अशून्यहृदयत्वेन हेतुना अविनष्टसंज्ञत्वेन इत्यर्थः । सुबोधमन्यत. ____85. K (chaya) has अथ निहते दशमुखे for nihaammi a dahavaane (R and Kula). ___K says रावणे भ्रातरि हते विभीषणो निन्दितामरत्वशब्दः, वरप्रदानसमये ब्रह्मा विभीषणाय प्रसादात् अमरत्वं दत्तवानिति प्रसिद्धम्, तस्मात् भ्रातरि हते सति आत्मनो मरणाभावात् निन्दतीत्यर्थः । मरणादपि अभ्यधिकेन दुःखेन . दत्तायासं यथा परिदेवितुमारब्धः. K (chaya) has दत्तायासः. 86. K says स्पष्टोऽर्यः. In K (chaya) jo ccia is tendered as यत एव. R has य एव. In the second line K (chaya) has पार्थिव कथम् (i.e., patthiva kaham) for kaha nu patthiva (R). Kula also has only कथम् like K, and says तमेव यमलोकमिदानी कथम् 'अशेष'जनसामान्य द्रक्ष्यसि. Kula seems to read saala (सकल) for sesa like ms. C of Goldschmidt. ___MY reads dicchihisi (द्रक्ष्यसि) for disihist (R). Ms. B of MY has dasihisi which seems to be a mistake for disi'. SC Text has dacchihisi. MY and SC Text have enhim for io. (इदानीम् ). 87. K reads निहतेन रणमुखे पुन: for sama-nihanena ranamuhe= समनिधनेन रणमुखे (R and Kula). He reads अनुसदृशम् ( anusarisam ) and कृतम् (kaam) for padimukkam (प्रतिमुक्तम् ) and tuham ( तव) found in R and Kula. K says हे राक्षसाधिप ते त्वया अवधीरितोपदेशेन । अहं च कुम्भकर्णश्च त्वयावधीरितोपदेशो जाती। त्वया हृता रामपत्नी पुनस्तस्मै प्रदीयता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812