Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 796
________________ NOTES - CANTO XY 303 kao - कृतः (R and Kula). K (chāya) has जलधरयुक्तध्वजपटः for jalaha. ra-guppanta-dhao found in R and Kula (गुप्यमान Kuia; व्याकुलायमान R). K does not explain the verse, and says स्पष्टम्. 94. K has गृहीत्वा च जनकसुताम् for ghettuna janaa-tanaam (R and Kula). 95. K, MY and Kula read हृदय (hiaa) for राम (R) in the first line. K reads सतृष्णसुख ( saanha-suha ) for samattha-jana = समस्तजन (R). K says रामस्य सीतालाभेन अभिषेकोत्सवादपि अभ्यधिकेन जनितहृदयाभ्युदयं जनितरामहृदयाभ्युदयम्, अनुरागशब्दैरुच्छ्वासान्तेषु अङ्कितम् , सतृष्णानां सुखं सुखकरो निर्वेशः अनुभवो यस्य, 'निर्वेशः संमूर्छने स्यात् कर्मभृत्युपभोगयोः' इति वैजयन्ती, रावणवध इत्येतत् काव्यमत्रैव समाप्यते । नातः परं वक्ष्यत इत्यर्थः. Kula says सकर्णानां सुखहेतुः निवेशः (निर्वेशः ?) अनुभवः' यस्य तत् तथा. He seems to read saanna-suha. MY's reading appears to be same as Kula's. He says श्रोत्रवतां कृतप्रबन्धांशमात्रेणैव सुखहेतुत्वात् हृदयोद्वेजनाजनकत्वाच्च इत्यर्थः । सीतालाभावसानिकतया हृदयोत्सवहेतुत्वाच्च इत्यर्थः (अत्रैव समाप्यते). ___R (MY also) explains nivvesa as निद्वेष. R says समस्तजनस्य द्वेषशून्यं सीतारामसंबन्धित्वेन अनुरक्तसर्वजनमित्यर्थः. Cf. MY above-हृदयोद्वेजनाजनक. 1. our copy has अनुतनो, but the sense is clear from K's gloss. 2. Corresponds to far which is the reading of Kula Ms. A of MY has श्रोत्रवतां कवीनां प्रबन्धांशमात्रेणैव etc. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812