Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 797
________________ Appendix I As pointed out in the Introduction, section V, the South Indian recension of the Setubandha contains some verses which are not found in Ramadasa. Four of these verses are, however, found also in Kulanatha, showing that they are common to the South Indian and Bengal recensions. They are included in the text accompanying the Setutattvacandrika commentary compiled in Bengal at a later date, and reproduced below with extracts from the commentaries. The verse numbers are those of the Calcutta edition of the Ravaṇavaha-mahakavyam with the above-mentioned commentary. गरुए वि समर कज्जे विभसन्ते चिचभ रसं लहन्ति समत्था । बद्ध - फलम्मि कुसुमे वोलीणो होइ महुअराण अवसरो 11 3.6 K_pratika has guruammi. He says गुरुणि समरकार्ये विकसत्येव रसं लभन्ते समर्थाः रसं विजयसुखास्वादं लभन्ते । अत्रोदाहरणमाह- कुसुमे बद्धफले जातफले सति मधुकराणामवसरो मधुपानामवकाशः अतिक्रान्तो भवतीति तद्वत् अन्यैः सेवकैः निर्वर्तितप्राये सति कार्ये समर्थानां पराक्रमावसरोऽतिक्रान्तः स्यादिति यावत्. Kula's gloss on the verse is anonymously reproduced in SC. जल - पहाणुविद्धं आवत्त-भमन्त - पव्वअ - दुमालग्गं । संबद्ध-रण- पुप्फं फुरइ फुरन्त-पह पवाल - किसलअं ॥ 5.49 K says आवर्तेषु भ्रमतां पर्वतानां द्रुमेषु आलग्नं ज्वलनप्रभयानुविद्धं, संबद्धरत्नपुष्पं, स्फुरत्प्रभं प्रबालकिसलयं विदुमकिसलयं स्फुरति स्म । रत्न मौक्तिकं, तदेव वृक्षाणां पुष्पमिवासीत् । विद्रुम एव किसलयमभूत् । इदं विशेष्यपदम्. Kula says ज्वलनप्रभया तुल्यवर्णयानुविद्धं सत् स्फुरत्प्रभं स्फुरति राजते. बाणोसारिअ - सलिला थोउब्भिज्जन्त - पाअडिअ-सिप्पि-उडा | विअसन्ति विअसिआअव-वसुआअन्त-मणि-गभिणा पुलिण वहा ॥ 5.72 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812