Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 798
________________ APPENDIX 305 K seems to read thoöbhijjanta for thoübbhio in the first line. He says स्तोकमीषत् अवभिधमानो विदीर्यमाणः प्रकटितः शुक्तिपुटो यत्र । अन्यत् स्पष्टम्. MY says vasuaanta शुष्यत् । gabbhina गर्भिताः। पुलिनानां विकासो जलक्षयात् विस्तारः. Kula has स्तोकोद्भिद्यमानप्रकटितशुक्तिपुटाः. आइद्ध-महिहर-णिहं उअहि-जल-पलोह-मेह-अड-पब्भारं। पडइ व पुरओहुत्तं टङ्क-च्छिण्णं व सेउ-बन्धस्स णहं ।। 8.58 This is Kula's reading of the verse. The South.Indian commentators read the second line differently. K (chaya) has पततीव पुरतोऽभिमुखं टङ्क छेदे सेतुबन्धस्य मुखम्, Kula's gloss on the verse is missing in our copy. SC says सेतुबन्धस्य पुरतोऽभिमुखं टङ्कच्छिन्नमिव नभः पतति । टङ्कः पाषाणदारणे इति नभसः पाषाणसादृश्यं समाहितं टङ्करूपेण सेतुना छिन्नं यत् पुरोऽभिमुखं पततीवेत्यर्थः ।....उदधिजलपर्यस्ता मेघतटप्राग्भारा अर्थात् गिरिशिखरप्रेरिता यस्मात् । एतेन मेघानां टङ्कच्छिन्नस्य नभसोsवयवसाम्यमुक्तम् ।....प्रक्षिप्तमहीधरनिर्भ नभ इत्यर्थः. K says टङ्कः पाषाणभेदनः । आविद्धधहीधरनिभं पृथविभिन्नपर्वतनिभं समुद्रजले प्रलठितं मेघतटजालं पर्वतैः सह पतितमेघजालं विरराजेत्यध्याहार्यम् । अत्रोत्प्रेक्ष्यते-सेतुं विरचयतो विश्वकर्मतनयस्य टङ्कच्छेदे पर्वतघटनार्थ टङ्कच्छेदे पर्वतघटनार्य टङ्कच्छेदे सति पुरोमुखं सेतुबन्धस्य मुखमपतदिवेति । मुखशब्देन पर्वतखण्ड उध्यते. MY says उदधिजले प्रलुठितो मेघतटप्राग्भारो यत्र तत्तथा। माविद्धः रभसक्षिप्तः' महीधरो यस्य तदाविद्धमहीधरम्, तत्सदृशमेवभूतं सेतुबन्धस्य मुखं टङ्कच्छेदे सति पुरतोऽभिमुखमपतदिवेति वासितक्षणच्छेदमन्वभूदिवेत्यर्थः. Deva reads मुखे for मुखम् and says...मेघतटप्रागभारं सेतुबन्धस्य मुखे यः टकच्छेदः पाषाणसन्धिः तस्मिन् विवरे पततीव. 1. विक्षिप्तः A s...39 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812