Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 794
________________ NOTES - CANTO XV मित्युपदिशन् अहं च कुम्भकर्णश्च त्वया पूर्वमवज्ञातौ । ततोऽहं भवन्तं परित्यज्य राममाश्रितः । त्वयावधीरितोपदेशेनापि त्वामपरित्यज्यरणमुखे निहतेन कुम्भकर्णेन एकेन केवलमनुसदृशं कृतम् । भ्रातृस्नेहसदृशं कृतम् । मया तु नृशंसमनुष्ठितमित्यर्थः . My says पूर्व हितमुपदिशन्नपि त्वयावधीरितः कुम्भकर्ण एक एव त्वदर्थ रणे मुक्तजीवितो यशः कृतवानित्यर्थः . Kula says त्वया पूर्वमवधुत हितोपदेशेनापि तेन कुम्भकर्णेन केवलं रणमुखे समनिधनेन समकालप्राप्तनिधनेन तव प्रतिमुक्तं सुकृतं शोधितमित्यर्थः. Kula seems to read_avahua-biovaesena (अवधुत हितोपदेशेन) for avahtrio° (अवधीरितोपदेशेन ) . ' R says ते तव अवधीरित उपदेशो येन । पूर्वं प्रतिक्षिप्तभवदाज्ञेनापि स्वतन्त्रत्वात्. 88. K reads ganijjar ( गण्यते ) for ganijjat = गण्यताम् (Rand 301 Kula). K says समसुखदुःखैः बान्धवैः सर्वैः अमुक्तं त्वां मुञ्चन् अहं धर्मप्रधानो यदि धर्म एव प्रधानं यस्य स तथा स्यां यदि अधर्मप्रधानानां मध्ये पूर्व को गण्यते । जगति अधार्मिकाणामग्रणीरहमेव हि गणनीय इत्यर्थः . MY says ham अहम् | tumam त्वाम् | ahamma - pahāṇāṇa (adhamma° A) अधर्मप्रधानानाम् । purao पुरतः प्रथमत इति यावत् । समदुःखसुखेषु बन्धुषु अमुश्चत्सु त्वां पितृतुल्यं मुञ्चन् अहं कथं धर्मप्रधान इत्यर्थः . It will be seen that MY reads adhamma or ahamma for dhamma", violates the metre, The sense, like ms. C of Goldschmidt, but it however, requires it; and the other commentaries appear to construe dhamma-pahānāna as ( a ) dhamma° (अधर्मप्रधानानाम् ). It may be noted that ms. A of MY actually reads adhamma-pahuṇāṇa2 (for not give प्रधान. ° pahana), which suits the metre, but pahuna does 1. Cf. SC Text which, however, has avahaa (अवहत ) . 2. Our copy has nānām which is a scribal error. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812