Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 792
________________ NOTES - CANTO XV 299 स्थितो मुखनिवहः छिन्नोऽपि भयङ्करोऽभूत् । कथमिति चेत् मायया भूयो धरणितलोत्तीर्णस्येव पातालात् धरणितलं भित्त्वा उत्तीर्णस्येव दृश्यमानस्य रावणस्य । राक्षसानामसुराणां च पातालनिवासित्वं प्रसिद्धम् । असुरा दानवा दैत्या दैतेयाः सुरशत्रवः । पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ इति हलायुधः. MY says निजच्छेदमार्गेण पृथिव्यां प्रतिष्ठितः अस्य मुखसंघातः पूर्वतो निर्विशेषतया पातालादुत्पतनशङ्कामकरोदित्यर्थः. ___Kula says अविभक्तैः स्कन्धेन सह छिन्नत्वात् अपृथग्भूतैः कण्ठैः गुरुकः अप्रधृष्यः, छिन्नोऽपि दशमुखस्य मुखनिवहो निजकेन छेदेन (छेद)स्थानेन पतितः धरणीतलात् उत्तीर्णस्येव धरणीतलं भित्त्वा निर्गतस्येव भयङ्करो भवति. Kula's reading might be पतितस्थितः (padia-tthio), cf. sc Text, for padiu° (R). See above. SC says निजच्छेदेन पतितस्थितः छेदानुरूपेण पङ्क्तीभूय पतित इत्यर्थः. R says निजकच्छेदेभ्यः प्रत्युत्थित इव पूर्ववत् पुनरुत्पन्न इव. 81. K says रणमुखे तस्य रावणस्य आत्मा जोवात्मा शिखाकरालोऽग्निरिव सर्वेषामभिमुखं प्रत्यक्षमेव दशभिरपि मुखैः निष्क्रान्तः. Kula says शिखाभिः करालो महान् हुतवह इव. R says करालः सच्छिद्रो दन्तुरो वा. Kula says तस्य राक्षसनाथस्य अभिमुखं रणमुखे हतस्य....सममेककालम्.... 82. K reads समस्ते (i.e., samattammi) for samantao (R and Kula). K_says अथ रावणे निहते त्रैलोक्ये चोच्छ्वसिते रामस्य वदने भ्रकुटिरुन्मृष्टा । रामेण चापं चावतारितम् अवरोपितमौर्वीकं कृतम्. Kula seems to read samuppusiā for a uppusia as he has समुत्प्रोश्छिता. 83. The verse is not found in K and probably MY. The latter on verse 81 says गाथाचतुष्टयं स्फुटम् . The next verse he explains is 86. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812