Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 790
________________ NOTES-CANTOxv __297 ___72. K pratika has to muccha. He reads ततो मूर्छागममुकुलः' for to se muccha-vihalo = ततोऽस्य मूर्छाविह्वलः (R). Kula has ततस्तस्य मूर्छया मृदुकः, i.e. to se muccha-matio. K seems to read to mucchagama-maulo. He reads प्रलुठितः (palotto) for paatto = प्रवृत्तः (R). Kula's gloss is here incomplete. SC Tex has palotto. K says ततो रावणस्य मुखसंघातः मूर्छागमेन मुकुलो मुकुलिताकारः, रुधिरनिष्यन्दघूर्णन्नयननिवहः (लोहितनिष्यन्दभरितलोचननिवहः chaya) सन् बाहुशिखरेषु पर्यायेण लुठितः (प्रलुठितः chaya) भ्रान्तः. Kula explains लोहित as रुधिरः. 73. K reads निवह for pamha = पक्ष्मन् ( R and Kula ). K says स्पष्टोऽर्थः. K (chaya) has ततः गतमोहोन्मीलितो नयनहुताशनप्रदीप्तपत्रनिवहम् ।....बाणम् ॥ R says पत्रणा पुतः तस्य पक्ष्माण्यप्राणि (रोमाणि Kula). SC says पत्रणायाः पक्ष्मरचनायाः पक्ष्माणि. Kula says उन्मीलितः प्रबुद्धः. R explains ummilla as उन्मीलितनयन, 74. The verse is not found in K and MY. Kula says निमग्नो नष्टः. SC Text has niunno for niuddo = निमग्नः (R). Further, it reads pakkhante (Terra) for panthaddhe (969181) i.e. spot afer found in R. SC says पक्षान्त इत्यनेन अकालग्रहोत्पातसूचनात् संनिहितो रावणविनाशः सूचित इति श्रीनिवासः. The corresponding reading is missing in our copy of Kula. ___75. K says रामोऽपि शरं सधैर्य तूणीरात उत्कृष्य आसन्ने संनिकर्षे शीघ्रमेव लवितव्यं छत्तव्यं रावणं रावणस्य मुखसमूहमित्यर्थः फुल्लं कमलाकरमिवापश्यत्. 1. Eplained as मूर्छागमेन मुकुलो मुकुलिताकारः, 2. sc remarks मूर्छया विह्वलः । पाठान्तरे मृदुको हस्तादिस्पन्दशून्य इति लोकनाथः. s...38 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812