Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 789
________________ 296 SETUBANDHA यस्य तत् तथाभूतं रामधनुर्दश्यते. R says सदा मण्डलितं मण्डलाकारं सत् विकटोदरं तुच्छोदरं त्यक्तशरत्वात्. 69. K reads fanfaa: (chāyā) for ņivadio = faufaa: (R and Kula). SC Text has nialio = निगडितः (chaya). Ksays तयोः वामो हस्तः प्रसारित एव ददृशे । दक्षिणहस्तः शराकर्षणं कुर्वन् अपाङ्गदेशे (नि)गलितः लग्नः । चापयोश्च शरास्तथा निहिताः । एवं हस्ताश्च शराश्च लाघवातिशयात् एककरोपस्थिताः । तथापि तयोरन्तरालप्रदेशेषु अन्योन्यं मुक्ताः शरा दृश्यन्ते स्म । शराणां संधानाकर्षणविसर्गाः कथंचिदपि नोपलक्षिता इत्यर्थः. MY says भुजाश्च चापानि च शराश्च लाघवातिशयेन निर्व्यापारवत् एकरूपा अलक्ष्यन्त । तथापि तयोरन्तरालदेशः शरनिरन्तरोऽदृश्यतेत्यर्थः. Kula says चापेषु तथा मिलिताः संहिताः (शराः). His reading might be milia for nimia (argar: K; fatigar: R). It is possible, however, that K reads nihia. Cf. 2.19; 13.85. ____70. K and Kula read जनकतनयावियोगप्रतप्तम् for sia-vioasar-samtattam = सीतावियोगसदासंतप्तम् (R). K, Kula and MY read अमुक्तवेदनम् for amukka-dhram = अमुक्तधैर्यम् (R). _K says सीतावियोगदुःखेन प्रतप्तम् , अतएवामुक्तवेदनं रामस्य हृदयं रावणमुक्तेन शरेण निघातात् प्रहारात् भिन्नमपि तेन न ज्ञातम्. __MY says amukka-vianam अमुक्तवेदनम्. He explains nihaa as निखात (for निघात), and says रावणशरेण गाढभिन्नमपि स्वहृदयं सीता- . वियोगवेदनातिशयानुबन्धात् रामेण न ज्ञातमित्यर्यः. R says निघातः संघट्ट. विशेषः, Kula says गुरुप्रहारेण भिन्नमपि. - MY reads - pavvantam explained as क्लान्तम् for samtattam. Cf. Hemacandra 4.18 -म्लेर्वा-पव्वायो-वाइ पव्वायइ मिलाइ. . 71. K (chaya) has ललाटपट्टः (Kula also) in the second line. He says सुबोधोऽर्थः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812