Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 787
________________ 294 SETUBANDHA अववल्गितुम्, his reading is same as that of K and MY. SC Text has ovagglum rendered as आक्रमितुम्. 63. K and Kula read रावणस्य for dahamuhassa. K (chaya) has बाणपरिभ्रष्ट. K says...द्वयोरपि समसारं सदृशवीर्योत्कर्ष, बाणपथादपगतैः देवैः दृश्यमानमेकतरस्य द्वयोरन्यतरस्य मरणात् गुरुकं महत् युद्धं जातम्. R says बाणपथस्फेटिता बाणपातभिया बहिर्भूतस्थिताः. Kula says बाणपथात् स्फेटितैरपगतैः. 64. K chaya has करमिलत् (kara-milanta) for किरणघडिअ = घटित (R). Kula has मिलित. K says रावणेन चापं कुण्डलमणिकिरणमिलउज्याबन्धं यथा आकृष्य, i.e., आकर्णमाकृष्य (MY), रामस्योरसि शरः प्रथम मुक्तः. Kula says आकर्णाकर्षणात् कुण्डलमणीनां किरणैः मिलितज्याबन्धं चापं कृष्ट्वा . 65. K says उरसि वेगपतितेन तेन शरेण रामश्च धीरोऽपि अप्रकम्प्योऽपि तथा प्रकम्पितः । कथम्-अनेन कम्पेन हेतुना सकलं त्रैलोक्यमात्मनो निर्विशेषं यथा परिकम्पितम्. R says वस्तुतस्तु आत्मनो निर्विशेषमभिन्नमात्मस्वरूपं त्रैलोक्यं कम्पितम्. 66. K and Kula read milia for ghadia (R). K and MY read phidia for phudia = स्फुटित (R). K and MY read sala-duma for tala-vana (R and Kula). Kula reads. स्तम्भ ( khambha ) for khandha (स्कन्ध). He reads स्फटिक (phaliha) for phudia (see above). K says रामस्यापि शरो रावणस्य पार्वे पतन् भुजपरम्परामनुपरिपाटि, परिपाटिरनुक्रमः, परिपाटिमनुबध्य मिलितभ्रष्टानि केयूराणि यथा भवन्ति तथा, पूर्व सप्तसालस्कन्धभेदपरिचयेन अतिगतः भित्त्वा अतिक्रान्तः । malla-pphidia इति वा पाठः । मृदितभ्रष्टमित्यर्थः 1, Our copy has मिलितभ्रष्टम्, but malia is मृदित. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812