Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 785
________________ 292 BETUBANDHA _MY says pahu प्रभो। millai मीलतु निर्व्यापारी भवतु । viraam विलीनं हतम् । युष्माकं धनुः कोटितः शिथिलज्याबन्धं भूत्वा निमीलतु । अस्मासु अन्यतमेन हन्यमानो दशमुखस्त्वया केवलं निरीक्षितव्यः. Phidia is rendered as स्फेटित = उत्तारित by R; भ्रष्ट (K), R renders viraa as विशीर्ण. ___57. K and MY read समुच्छ्रितमपि सुरगजः for sama-thalim va vana-gac=समस्थली वा वनगजः (R), Their reading seems to be samysiam ui sura-gao. K says गुरुणि कार्ये कोपं कुरु । लघुनि रावणवधे अमर्ष मुश्च । सुरगजः तुङ्गं गिरितटं निपातयति । समुच्छ्रितमपि नदीतटं (नदीवप्रं chaya) न निपातयति. K chaya has खलु (na hu) for na a (न च) in the second line. MY says गुरौ वधे इति शेषः निमित्तसप्तमो चेयम् । nisubbhar (for nisumbhai) अवपातयति । सुरगजो हि उच्छ्रितमपि नदीकूलं न निपातयति. अपि तु तुङ्गगिरिशिखरमित्यर्यः। पूर्व हीनतरो रावणस्त्वया न प्रतीद्वन्द्वोकर्तव्य इत्युक्तम्. __Kula is corrupt, but he reads sura-gao, as he has ऐरावतः. He seems to read sama-tthalim like R, as ## appears in his gloss, sc says वप्रो मृत्कूट इति कुलनाथः. 58. K, MY and Kula read pulaiena (see below) for pecchienas प्रेक्षितेन (R). K and MY read tihuanam for vi tiuram = अपि त्रिपुरम् (R and Kula). ___K says अर्धलोचनविलोकनेन (विलोकितेन chaya) नयनस्यापाङ्गविलोकनेनैव समस्तं त्रिभुवनं दुग्धुं पर्याप्तस्य त्रिनयनस्य त्रिपुरदह नस्य साधनसंपादनात् आज्ञा (त्रिदशैः कृता) किं न श्रूयते । तस्मादस्मानेव रावणवधे नियुवेति वाक्यशेषः. K (chāya) has किमिव न श्रूयते आज्ञप्तिस्त्रिनयनस्य त्रिदशैः कृता. Kula says किं वा न श्रूयते. ___MY says camaltam (for °tham R) समस्तम् । addhacchi-pula. rena अर्धाक्षिप्रलोकितेन (Kula also). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812