Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 783
________________ 290 SETUBANDHA वशात् उन्नतपश्चिमतलं (तलिमं chaya) स्वर्गात् गरुडमिव निपतन्तं हिरण्मयं रथमपश्यत्. MY says आकारतो गरुडमिवेति वर्णयतः कवेस्तस्यैव भगवद्वहन शक्तता चेत्यभिप्रायः. ..Kula reads सितार्धान्तम् (siaddhantam) for siha (शिखार्धान्तम्). He says ध्वजपटैः सितार्धान्तं धवलैकदेशम्. R says शशिनो निधर्षे सति तदीयतुषारैरार्द्राकृतः पश्चात् तदधोवर्तिनो रवेः करैः शुष्को ध्वजपटस्य शिखा अयं तदर्धान्तो यत्र तम्. 51. K, MY and Kula read प्रथमतर for padhama-dara = प्रथमदर (R). _K says मातलेराभाषणात् प्रथमतरमेव आभाषणार्थमुन्मुखमुन्नतं प्रसन्न मुखं यस्य स रामः अत्यन्तमवनमिताननेन मातलिना त्रिदशबहुमानगुरुकं त्रिदशानां देवानां रामविषयेण बहुमानेन गुरु यथा भवति तथा प्रणतः नमस्कृतः. MY says उन्मुख उद्युक्तः । पूर्वभाषणोधुक्तं च प्रसन्नं च मुखं यस्येति वा, पूर्वभाषणोदयुक्तः प्रसन्नमुखश्चेति वा विग्रहः । त्रिदशबहुमानगुरु त्रिदशानां प्रमाणप्रकारादपि उपचारातिशयवत् यथा स्यात् तथा । न पुनर्मानुषोचितमित्यर्थः. Kula says प्रथमतराभाषणाय उन्मुखं सादरं प्रसन्नं मुखं यस्य स राम'. He reads त्रिदशपति (tiasa-vai) for tiasa-bahu°. R explains प्रथमदर.... as प्राथमिके कुशलप्रश्नादिरूपे किंचिदाभाषणे उन्मुख सत् प्रसन्नं मुखं यस्य सः. 52. K, MY and Kula read करोत्क्षेपण for kara-kkhivana=करक्षेपण (R) ___K says स्पष्टोऽर्थः. MY has avaha for uhaa (उभय). Cf. Hemacandra 2.138. MY says karukkhivana करोत्क्षेपण । त्रिभुवनपतेरिति महेन्द्रस्य । nimmahanta निर्यत् (निर्वमत् K chaya)। पूर्व रथे पुञ्जितस्थितं पश्चादुभयकरोत्क्षेपणप्रकटितविस्तारं तदेव....इन्द्रस्य कवचं रामाय प्रादादित्यर्थः. I. B has प्रमाणादपि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812