Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 782
________________ 289 NOTES - CNTO xv 47. K and Kula read अभ्युदय (abbhuaa) for abbhahia = अभ्यधिक (R). ____K says स लक्ष्मणश्च पवनसुतेनानीतस्य गिरेरोषधिभिः मृतसञ्जीवनी. प्रभृतिभिः दत्तजीविताभ्युधः' (वितीर्णजीवाभ्युदयः chaya) तथैव पूर्ववत् संहितशरचापो भूत्वा राक्षसैः सह योद्भुमारब्धः. ___Kula reads स एव ( so ccia ) for so vi a (सोऽपि च). 48. K reads विषम for vihala=विह्वल (R). He says अथ रामः • तुरगखुरप्रहारैः विषमीकृतजलधरपृष्ठभागं, स्थितेन विश्रम्य स्थितेन वज्रधरेणा लम्बितात् कनकध्वजस्तम्भात् निर्वमत्परिमलं निर्गच्छन्महेन्द्रशरीरागरागपरिमलं रथमित्युत्तरेण संबन्धः. MY says युद्धार्थमवस्थितेन वज्रधरेणालम्बितत्वात् तदङ्गगतकस्तूरिकासंस्पृष्टात् ध्वजस्तम्भात् निर्यत्परिमलम्. R says स्थितेन वज्रधरेण आलम्बितात् पृष्ठेनावष्टब्धात्. _Kula has भिन्न for विह्वल. He says तुरगानां खुरप्रहारैः भिन्नजलधरपृष्ठम्, 49. K and MY read तुण्ड for दण्ड (R). K says वामकरण गृहीततुरङ्गरजोः मातलेः स्थितस्य देहस्य (भरेण) नमितं दीर्घतरं धूस्तुण्डं रथस्य मुखप्रदेशे धूः धुरा तस्याः तुण्डोऽनो यस्य तम् । धूः स्याद् यानमुखे भारे इति वैजयन्ती । चक्रनेमिभिः भिद्यमानानां मेघानां शीकरैराईत्वात् अवनतानि....' रोमाणि यस्य तम् । उत्तरत्र संबन्धः. ___MY says dhara-dhura-tundam दीर्घधूस्तुण्डं दीर्घतरयुग्यदारुमुखमित्यर्थः. B has दीर्घयुग्य. ___50. K says शशिनः चक्राभिहतस्य चन्द्रस्य निकषणभवेन तुषारेण प्रथममार्दीकृतः, ततो रविकिरणैः शोषितो ध्वजपटार्धान्तो यस्य तम् । अवतरण. 1, Kula is here corrupt. Our copy has दत्तजीवितमुदयः. SC has दत्तजीविताभ्युदयः. 2. Ms. has निमितदीर्घतरं. 3. R says :अवनतानि सन्ति निषण्णानि मिथो मिलितानि चामराणां पक्ष्माणि यत्र. S...37 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812