Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 780
________________ NOTES - CANTO XV SC Text has alamghia, R explains alumkhia as. See also R on 1.21. Hemacandra 4,182, 208 gives alumkhaï in the sense of स्पृशति and दहति 43. K and Kulat read बाष्पबिन्दवः for baha-tthavaa = बाष्पस्तबका: (R). Their reading is theva for thavaa. See Extracts on 1.40. Cf. SC Text. SC says थेव - शब्दो बिन्दुवचनो देशीयः 2. K says निर्गच्छन्तं रावणं दृष्ट्वा राक्षसीभिर्दयिताभिः बाष्पबिन्दवो लोचनैः पीता अन्तर्निरूढाः । प्रथमं शोकावेगात् यत एव येभ्यो निर्गताः तैरेव नयनैः पीताः । कथंभूताभिः - मङ्गलमनोभिः भर्तुर्मङ्गले मनांसि यासां ताभिः. 44. K and MY pratika has to nena for to tena (R and SC Text). K (chāyā) has ततोऽनेन, but comm. has तेन (Kula also ). Hemacandra 3.70, who quotes the beginning of the verse, has nena _and_explains it as तेन. K and Kula read निर्वापित (nivvavia) for nivaria (R) = निर्वृत explained as शीतलित. 287 K says ततस्तेन जात्या लघुकं वानरसैन्यं दृष्टिभिश्च बाणैश्च तुलितं प्लबङ्गजात्या लघुत्वात् दृष्टिभिरवज्ञातं, बाणैः मुक्तैः तुलितम् अधःकृतम् । कथंभूतम् - करतलगृहीतानां शैलानां निर्झरैः पतद्भिः निर्वापितं शमितान्तस्तापं वक्षस्तटं यस्य तत् । अन्तस्तापश्च रावणदर्शनसंभवः. SC says जात्या कुलेन स्वभावेन वा लघुकं सारशून्यं, संकदर्शनादेव विस्मृतपराक्रमं वा. MY says भयात् करतल स्थित शैलविक्षेपेऽपि जातिलघुतया शिथिलोद्यमं कपिबलं दृष्टिभिः बाणैश्च सारतस्तुलितमभूदित्यर्थः, Kula also says जातिलघुकं प्लवङ्गमसैन्यम्. The rest is corrupts. R's construction is jai lahuam 1, Kula ms. here jumbles up the verses. After the beginning of the gloss on verse 43 appear verses 50 57, followed by the concluding portion of verse 43. After this come verses 44-49. 2. This remark is from Kula's gloss which is here mutilated. 3. SC says दृष्टिपातैश्चबाणैश्च तुलितं परिकल्पितमिति कुलनाथः. Here परिकल्पितं is a mistake for परिकलितं. See Kula on 2.37. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812