Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 778
________________ NOTES - CANTO XV 285 मुद्धावितानां प्लवङ्गानां क्षपितं (१) बलं सैन्यं येन (स) दशाननतनयः वानरयोधैः समं ज्वलनसुतेन नीलेन वृतः प्रतीष्टः. MY says समरेषु अमोघविक्रमो, नासीरप्रधावितैः कपिभिः निवारितसैन्यः, कपियोधसहितेन नोलेन निवारितोऽभूदित्यर्थः. ' MY seems to read raria for kkhavia (क्षपित); and dhario like K. whose chaya has धारितः. ___35. K says निगदव्याख्यातमेतत्. Kula reads varei for darei (दारयति). He says वारयति निराकरोति. 36. K, MY and Kula read värei (arafa) for vāreha=a1यत (R). K says निष्कुम्भिला (chaya also) नाम भद्रकाली । सा राक्षसानामभीष्टार्थप्रदेति प्रसिद्धा । प्लवङ्गान् विजित्य निकुम्भिलायतनाभिमुखलक्षितप्रयाणम् इन्द्रजितं विभोषणेन कथितवृत्तान्तः सौमित्रिः वारयामासेति. K (chaya) renders saccavia as सत्यापित. Kula has सत्यीकृतं दृष्टम्. R says सत्यापितं स्थिरीकृतं प्रस्थानं येन तं मेघनादं वारयत. MY says विक्रमामोघत्वसिद्धये निकुम्भिलाख्यचण्डिकाभिमुखं लक्षीकृतपथं मेघनादं तत्प्रवेशात् प्रागेव विभीषणोक्तः सौमित्रिः न्यवारयदित्यर्थः. Ms. A has निकुम्भिका. R says निकुम्भिला नाम यज्ञस्थानम्. 37. K says स्पष्टोऽर्थः. K (chāya) renders selehi as शैले:. R has शल्यैः Cf. Assamese sel (lance). MY says jujjhiassa योधितवतः (युद्धस्य K and R; युद्धं कृतवतः Kula). 38. The verse is not found in K and MY. Goldschmidt and N. S. text read nivadai tuppam va, but R's reading, as pointed out by the former, is nivvalai ghaam va (निर्वलति पृथगभूय पतति....घृतमिव Rcom ). Kula on the second line is somewhat corrupt, but he has तैलं' for tuppam= घृतम्. ___ 1. ( अभ्युत्तेजितानाम् ) उत्कर्षि(त)दशानां (दीपानां ) तत्क्षणं निपतितं तैलमिव Kula's reading might be padiam neham va. SC Text has valai sineha vva, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812