Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 779
________________ 286 SETUBANDHA 39. K pratika has suddhe (पतिते chaya) for nihae=निहते (R and Kula). K comn. has हते. MY pratika has podie (पतिते). K, MY and Kula have शोक (soa) for rosa (R). MY says परिवर्तमानेन पराङ्मुखीभवतेति यावत् । अत्र शोकः पुत्रव्यसनजात्मनः पीडा । विषादस्तु कार्यावसादजेति विभागः. 40. MY says बन्धूनां निःशेषततया एकाकित्वेऽपि भुजमुखबाहुल्यात् सकलबन्धुसहित इव लक्ष्यमाणो विनिर्गत इत्यर्थः. K says अयनः कालिदासेनापि उक्तःभुजमू/रुबाहुल्यादेकोऽपि धनदानुजः । ददृशे ह्ययथापूर्वी मातृवंश इव स्थितः ।। Raghu 12.88 41. K reads दरावच्छादितसूर्यकरम् (chaya) for darandhaariaSüram = दरान्धकारितसूरम् (R and probably Kula). K's reading seems to be darocchaïa-sūra-aram. MY's reading appears to be about the same. He says ईषदवस्थगितसूर्यम'. Ms. C of Goldschmidt has dara-tthaia-sāra-aram. K says अनन्तरं पवनप्रणुन्नया कृष्णवर्णया पताकया दरच्छादितरविकिरणं, परिणतस्य दन्तप्रहारं कुर्वतो मत्तस्यैरावतस्य मद जलक्षालिततुरङ्गकेसरभारम् । उत्तरत्र संबन्धः. __42. K says रथस्य नभसि मार्गवशादुपेते तुङ्गप्रदेशारोहणावरोहणे सति आरोहणसमये रथस्य चक्रगतेन मलेन मलिनितोदरः चन्द्रस्य पश्चिमभागः, पुनरवरोहणे तस्य ध्वजपटेन उन्मृष्टो निरस्तमलो भवति यस्येति बहुव्रीहिः । धनदेन सह युद्धे तस्य गदाताडनेनोद्गतया दहनज्वालया तप्तं रथमारूढः. ___MY says अत्र रथचक्रे चन्द्रमालिन्यं कुरुते, ध्वजपटेन मालिन्यमपाकुरुत इति द्वन्द्वमपि विवक्षितम् । alumbia (alumkhia?) उपतप्त । स्पृष्टेति वा. Ms. A has ālamghia. Kuja is corrupt, but he has age (SC also ). 1. This is incomplete. सूर्यम् should be सूर्यकरम्. The Prakrit equivalent in corrupt in the mss., but darocchaia appears in B. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812