Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 777
________________ 284 SETUBANDHA 31. K reads पात्यमान (see MY below) for muccanta मान ( R and Kula ). Ksays ध्वजशिखरस्थितेन मेघेन पात्यमानायामशनौ प्रतिफलितरविकिरणं रथं श्रुतासन्नरामधनुर्निनादः अतएव समरत्वरित आरोहति स्म . MY says sumbhanta अवपात्यमान, Kula says ध्वजशिखरे स्थितेन जलधरेण मुच्यमानासु अशनिषु प्रतिफलिताः संक्रान्ता: सूर्यकरा यत्र तम् 32. K pratika has aha (अथ) for ia (इति). K ( chāyā) has दश. वदनाज्ञप्तिविलगितोत्क्षिप्तधुरः. K comm. says दशवदनस्याज्ञप्त्या समारोपितो न्नतकार्यभरः । शेषं सुबोधम्. MY says निवारितदशवदनः निवारणं च रणोद्योगात्. SC says विलगिता गृहीता स्वीकृतेत्यर्थः, उत्क्षिप्ता उपरिनिहिता (धूः) समरभारी येनेति लोकनाथः SC Text has 'धुरो for 'भरो. मुच्य 33. K reads रणे for a se (चास्य), and कलकल for हलहल. He says निर्गच्छतस्तस्य दशमुखभवनाद्वारे रावणभवनस्य बहिर्द्वारे यो वेगः प्रवृत्तः, त्वरितचोदितरथस्य तस्य नगरद्वारे यो वेगः, सहसा रणभुवं गत्वा कपिलं क्षोभयतः तस्य स एव वेगः प्रवृत्तकलकलोऽभूत् । अनेन तस्य गमनरौध्यातिशय उक्तः. R says वेगः कीदृक्-प्रवृत्तो हलहलः क्षोभविशेषो यस्मात् विपक्षाणामित्यर्थात् । शब्दोऽयं देशी. MY seems to read कलकल like K. He says तस्य कपिबलक्षोमेषु ( क्षोभणेषु A) एक एव प्रवृत्तहर्षरवो वेगः प्रावर्तत । न तु विरम्येत्यर्थः. Verses 32 and 33 are missing in our copy of Kula. 34. K, MY and Kula read समरलब्धलक्षः for rama-baddha lakkho (R). K and MY read dhario for vario=वृत: ( R and Kula). K says प्रागेव समरे नागास्त्रप्रयोगे लब्धलक्ष इन्द्रजित् प्रथमोत्थापितलवङ्गक्षपितबलः प्रथममेवोत्थापितैः कपिभिः ध्वंसित सैन्यः । अन्यत् स्पष्टम्. Jain Education International R says प्रथमोद्भावितमग्रे कृतवेगम् अतएव लवङ्गमैः क्षपितं नाशितं बलं यस्य स तथा । ये पुरः समागताः ते कपिभिः हता इत्यर्थः Kula says प्रथम For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812