Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 775
________________ 282 SETUBANDHA K is not well-preserved here. He says साहसेन बलात्कारादिना गुरुणि कार्ये एवं .... पित्रा निमिते सति पुत्रैः तिष्ठद्भिः पुत्रसदृशं पुत्रैः यादृशः (?) स्पर्शः स्यात् तथाविधं पुत्रस्पर्श पिता न प्रापितः स्यात् । पुत्रसदृशं पुत्रकार्य - मिति ..... सत्पुत्राणाम् अनुरूपं पितुः पुत्रेषु स्पर्शमित्यर्थः. R says गुरुके लोकैरादृते. 2 MY says निर्मिते साहसगुरुणि कार्ये सरसफलादौ गुरुणात्मनैव उपयुक्त सति पुत्रैः कर्तुमुचितं पुत्रस्पर्शसुखं पुत्रैः न प्रापितः पिता । नूनमपि (नूनमिति A ) स्यादित्यर्थः । यदि पितुः पुत्रेषु स्नेहस्तदा सुखातिशयहेतूनामीदृशानां कार्याणां प्रसक्तौ तेषु नियोजनमेव कार्यमिति तात्पर्यम्. ± MY seems to read nitine (नूनम्) for hoi in the second line. Cf. 5.6. SC says पुत्रेण पुत्रसदृशं पुत्रस्योचितं पुत्रस्पर्शं पिता प्रापितो न भवति । कृतकार्यागतस्य पुत्रस्यालिङ्गनेन स्पर्शजन्यसुखं पुत्रेण पिता प्रापितो भवतीत्यर्थः . 27. K reads वसति for dharente - ध्रियमाणे ( R and Kula ). K and MY read niha (fania) for nasi=fauffa (Kula), fiisq (R). K and MY read lahuanth in the plural for lahuanto (R and Kula). K says मयि श्वसति जीवति मानुषमात्रस्य रामस्य कृते कस्मात् आत्मनैव एवं निर्गच्छथ निर्याथ chaya ) । अस्माकं राक्षसवंशस्य यशो लघूकुर्वाणाः (लघयन्तः chaya ) । अस्माकं कुलस्येति वक्तव्ये राक्षसशब्दः प्रसिद्धिहेतोः प्रयुक्त:. MY says kisa कस्मात्. Kula says ध्रियमाणे अवतिष्ठमाने । इत्येवम् अस्माकं राक्षसकुलस्य यशो ( लघू ) कुर्वन्. 28. K and My read anaha ( जानीथ) for ānasi = जानासि They read mamam for समं ( R and Kula). K (cbāyā) has त्रिभुवनस्य समस्तस्य भरसहम्. 1. Ms. has कार्याणां here. 21 A reac's तेषु नियोज्य गमनं कार्यमिति... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812