Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 786
________________ NOTES - CANTO XV 59. K (chāyā) has विलोकितनीलर विसुतः He says स्पष्टोऽर्थ R and Kula have प्रलोकित. MY says panaam प्रणतम्, but ms. B has vaanam वचनम्. 60. K and probably MY read • जल्पितानाम् ( R and Kula). They read नाशङ्कते स्यति (R); आशंसति = संप्रत्येति, अवधारयति वा corrupt. 293 for jampiāṇam for āsanghat = अध्यव (SC). Kula is here K says युष्मद्व्यवसितं व्यवसाय एव व्यवसितं युष्मदध्यवसितं निर्व्यूढसमरभारमित्यत्र मम हृदयं न शङ्कते ( नाशङ्कते chāyā) न संशेते । अथवा युष्मदध्यवसितमर्थान्तरं निर्व्यूढसमरभारमेव स्यात् । किं पुनः किंतु स्वयमेवानिष्ठापित दशसुखः अविध्वंसितरावणो मम भुजः भर इव भविष्यति. MY says मम हृदयं बह्वपदानदर्शनादेव त्वव्यवसायनिर्वहणं प्रति न संशेते. Kula says निर्व्यूढं जल्पितं प्रतिज्ञातं यैस्तेषां युष्माकम्. R says मम हृदयं निर्व्यूढजल्पितानां निर्वाहितस्वप्रतिज्ञानां युष्माकं व्यवसितं कर्म अध्यवस्यति सिद्धत्वेन जानातीत्यर्थः . 61. K says वानराधिराजस्तावत् बलवत्तरं कुम्भं हतवान् । नीलश्च प्रहस्तं जघान । त्वमपीन्द्रजितमवधीः । एवं यूयमेकैकैः अपदानैः तुष्यत । मम मुखे पतितं रावणं मा हरत मापकर्षत । केसरिणः पुरोगतं वनगजमिव. MY says tūsaha (for dūsaha found in R ) तुष्यत. 62. K and MY read व्युच्छिन्दन्निव for vocchindantassa = व्यवच्छिन्दतो (R). Kula has व्यवच्छिन्दन्निव MY says vocchindanto vva व्युच्छिन्दन्निव व्युच्छेदकरणाभिसन्धिनेति यावत्. Kula explains it as समापयन्निव. Jain Education International MY reads oaggium for ummūlium = उन्मूलयितुम् (R) and expla ins it as अभिभवितुम् found in K ( chāyā) also. K says नात्र दुबोधमस्ति. Kula has अवकल्पितुमाक्षन्दितुम्, but is corrupt. If he reads For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812