Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 784
________________ NOTES - CANTO XV 291 53. K says सुराधिपस्य सर्वाङ्गेषु प्रभूतैः लोचनैः करणभूतैः सुखस्पर्शम् इन्द्रस्य लोचनानां सर्वाङ्गव्यापित्वात् तदनुकूलमृदुस्पर्शमित्यर्थः । तत् कवचं रामस्य सीतावियोगादवरुग्णे कृशे उरसि स्तोकशिथिलम् अल्पं शिथिलं जातम् । अनेन राघवस्य देवेन्द्रस्य च शरीरयोः समानप्रमाणत्वमुक्तम् । सीताविरहकाश्ये न चेत् पर्याप्तं कवचं भवेदिति. MY says सुराधिपस्य सहस्रसंख्यतया सर्वाङ्गपर्याप्तानां लोचनानां कृते सुखस्पर्शनिमित्तमित्यर्थः. 54. K reads महीतलपरिष्ठितेन for mahi-alamoinnena=महीतलमवतीर्णेन (R and Kula). He says रथमारूढस्य तस्य वक्षःस्थलगतं कवचं महीतलस्थितेन परिजनवत् अधस्तात् स्थितेन मातलिना तस्य सर्वाङ्गिकं सर्वाङ्गव्यापि कृतं च । कीदृशम्-सुरपतेः हस्तस्पर्शात् सदा दुर्ललितं गर्वितम्. __MY says parimasa परिमर्श । savvamgiam सर्वाङ्गीणं सर्वाङ्गव्याप्तमित्यर्थः. R says सुरपतेर्हस्ताभ्यां परिमर्षेण रजोमार्जनादिना व्यापारेण दुर्ललितं स्नेहपात्रीकृतम्. Kula says दुर्ललितं सुकुमारत्वात् असकृत् स्पृष्टम्. ___55. K says ततो नीलसुग्रीवाभ्यां सह राघवमाश्रितो लक्ष्मणः तत्क्षणगृहीतधनुर्गर्भितं करं धरण्यां निधाय प्रणम्य भणति स्म. ___MY says samallio प्राप्तः । नीलसुग्रीवाभ्यां सह समुपगतो' लक्ष्मणो धनुर्गर्भितमेव करं भूमौ विन्यस्याभणदिति । अत्र करं धरण्यां निमित्येति प्रणाम94147 afsta:.? Kula renders samallio as anfaa: like R (Farfa: K chaya). R says नीलसुग्रोवाभ्यां समन्वितः सुमित्रातनयः....राघवं भणति. 56. K, MY and Kula read प्रभो मीलतु युष्मद्धनुः for visamai tumha cavam = विश्राम्यतु तव चापम् (R). Their reading seems to be pahu millaü tumha dhaņum. Cf. SC Text. ____K says हे प्रभो युष्मद्धनुः अटनिमुखात् भ्रष्टशिथिलज्याबन्धं मूत्वा मीलतु युद्धसंनाहमपहाय निषीदतु। अचिरात् रावणं मयि नीले वा सुग्रीवे वा विलीनं पश्य, 1. समुपागतः A. 2. sc says गृहीतास्त्रं पाणिं भूमौ निवेश्य प्रणम्यात्मनिवेदनं वीराणां स्वभावः, , Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812