Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 773
________________ 280 SETUBANDHA 16, 17. The verses are not found in K, MY and Kula. The latter shows slight variations and remarks एतत् पद्यद्वयं केनापि टीकाकारेण न धृतमिति. 18. K says चिरयुद्धस्य चिरं कृतयुद्धस्य । अन्यत् सुबोधम्. My says चिरयोधितस्य ( R also) चिरं कृतयुद्धस्येति यावत् । donna vi द्वावपि । छेदा1 न्तरं रुधिरागमे (रुधिरोद्गमे A) प्राप्ते भुजपतनात् पश्चाद्भावकथनं रामस्य लघुहस्ततायोतनार्थम्. 19. K (chayā) has सागर लब्धस्थामा (otthamo) like R. Ha says अनुवेलम् अनुसमुद्रतीरम् । अन्यत् स्पष्टम्. My says आक्रान्तवेलाभ्यर्णतया द्वितीयसुवेलबुद्धिमेको बाहुरकरोत् । द्वितीयस्तु तत्रालब्धावकाशतया सीमन्तित - सागरस्थित द्वितीयसेतुभ्रान्तिमजनयदित्यर्थः । एकस्मिन् भुजे वेलोद्देशे पतिते द्वितीयस्य जलधावेव पतनं वेलायामनवकाशादिति तात्पर्यम्. Kula says सागर लब्धस्थाघो द्वितीयो भुज: He reads thaha for thama ( स्थामन्) as in 8.40 ( saara laddha-tthāham), where he says सागरे लब्धः स्थाघो येन तं धराधरम्. R says ad loc. सागरे लब्धः स्थाघो (मूलं) येन तम् । लब्धसागरमूलं यं यं घराघरम्. 20. K (chayā) renders cakkalia as चक्रीकृत, and has उत्त्रुटितम् for ukkhdiam. Hemacandra 4.116 gives khudar, tudar, tuttar etc. as equivalents of तुड् meaning तोडन. R has उत्खण्डितम् . 21. K and MY read bhinna for chinna (R and Kula). K reads जात: ( jao) for vi kao =अपि कृत: Kula seems to read च (a) for vi. 22. K and MY read रुग्ण for bhagga भग्न (R). MY says daralugga ईषद्रुगण. K (chāyā) has प्लावयति. MY has pavvalei प्राप्लावयत्. K (chayā) has पकग्राह: ( pakkaggaho) rendered by R as प्रग्राहः जलसिंह:, Kula seems to explain the word as समर्था ग्राहा जलहस्तिनः. in the sense of पश्चात् R on Setu 1.51 explains maggānugao as मार्गो रामस्य पश्चात् तमनुगतः and says मार्गशब्दः पश्चादर्थे निपातितः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812