Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 771
________________ 278 SETUBANDHA -- -MY says bhinna-paatte भिन्नप्रयत्नान् । dinna-viddavia-pac दत्तविद्रावितपदान् कृतपलायनपदानित्यर्थः. R says विद्रवितं शोनं विसंष्ठुलं वा. ___Kula says भिन्नप्रवृत्तान् इतस्ततो विद्रुतान् । दशवदनेन आक्रान्तत्वात् आसादित्वात् दत्तं न्यस्तं विद्रुतं स्खलितं पदं येषां (तान्) । प्रमृष्टं (!) प्रस्मृतं तथाभणितं प्र(ति)ज्ञातरावणयुद्धं यैस्तान्. K (chaya) has प्रमुषितयथाभणितान्. R has प्रभ्रष्ट explained as प्रस्मृत, which gives pabbhattha for pamhatha. Cf. Notes on 14.42. .....8. K reads शैल (sela) for malaa (R and Kula). K (chaya) has यस्य कृतेन पलायध्वे तदेव वो हरति जीवितं प्लवगपतिः. 9. K has this verse after 6. It does not occur in Kula. K reads स्फुट for चिरं. He says सीताहृतहृदयेन सीतया हृतमनसा रावणेन. R says सीताहितहृदयेन सीतायामाहितचित्तेन. - 10. K reads bhinna for chinna (R and Kula) in the second line. He says पराङ्मुखत्वात् वानरैरपहस्यमानरथ इति योज्यम् । अन्यत् स्पष्टम. MY's readings are different. He says parammunoharijjantaraho पराङ्मुखोपहियमाणरथः (B has पराङ्मुखाप....)| lamka-hutto लङ्काभिमुखः. Kula takes parammuho separately, and says पराङ्मुखः प्लवगैः हन्यमानरथः (i.e., hanijjantaraho). ____11. K and Kula read धुरं for paam = पदं (R) in the first line. K reads प्रसुप्त (i.e., °ppasutta) for uvasutta = उपसुप्त ( R and Kula). ... .. K says ततः प्राप्तविनाशेन आसन्नविनाशेन अनेन रावणेन सुखप्रसुप्तस्य कुम्भकर्णस्य अकाले प्रतिबोधनं लघूकृतयशो यथा, मुक्तसामर्थ्यधुरं च यथा कृतम् । अकाले तस्य प्रबोधनात् यशश्च लघूकृतं स्वसामथ्र्यधुरा च विमुक्ताभूदित्यर्थः. Kula says मुक्ता शौटीर्यस्य धूः यथा स्यात् तथा. K (chaya) has शौण्डीय. K:pratika has to nena for to tena (R and Kula). . MY says प्राप्तविनाशेन । विनाशः पलायनम्. 12. K explains शिरोऽर्धान्त as शिरःप्रदेश. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812