Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 770
________________ 277 NOTES - CANTO XV तस्याः चलित इति ज्ञातः ततः क्षुभितायाः सभाया आस्थानजनसमूहस्य परितश्चलितस्य कलकलेन लङ्कामध्यं गत इति । ततः पुरि सर्वस्या सैन्यस्य कलकलेन पुनश्चलित इति ज्ञात इति क्रमः.. MY says सभायां वर्तत इति वानरैः हुङ्कारेण ज्ञातः । लङ्कामध्ये राज भवनाङ्गने वर्तत इति क्षुभितसभाकलकलेन । चलित इति अरिसैन्यकल कलेन चेत्यर्थः. (Ms. A has आदिसैन्य). Kula has हलहलेन for kalaalena. For the reading हलहल see Extracts on 12.86. See also verse 33 below. Kula says रोषगर्भेण सभायां हुङ्कारेण, क्षुभितायाः सभायाः प्रचलितायाः हलहलेन तारतम्येन लङ्कामध्ये, पुर्याः पुरनिवासिजनस्य सैन्यस्य च कलकलेन च दशमुखः चलित इति वानरैः ज्ञातः, SC says पुरीस्थितानां सैन्यानां कलकलेन. ___5. K says अथ मुखनिवहस्य उपरि कृच्छ्रात् पर्याप्तधवलातपत्रच्छायः। अनेन मुखानां विकासातिशय उक्त: MY says दुष्प्रभूतः (दुःखप्र B) कृच्छ्रेण प्रर्याप्तः. He reads bhindai for bhai jai. K says एवंभूतो लङ्काया निर्गत्य तत्क्षणमेव भग्नरणसंनाहं (भग्नरणमत्सरं chaya) कपिसैन्यं दर्शनेनैव भनक्ति बभञ्ज. SC says मत्सरः शत्रुजिगीषा. 6. K reads महा for agga (R and Kula) K, Kula and MY read laggam for lagga (R). K says रावणदर्शनेन भयात् पलायनपराः मुखमात्रेण वलमानाः परावृत्ताः, पश्चिमाभिः केसरसटाभिराहतमहास्कन्धाः कपिनिवहा भग्नानामनुमार्गे पृष्ठतो लग्नं रावणमपश्यन् . MY says भग्नानां स्वेषामनुमार्गलग्नं कपयः प्रत्येकमपश्यन्नित्यर्थः. 7. K reads आक्रान्ति for akkanta = आक्रान्त. K says ततो ज्वलनसुतो नीलः दशवदनस्य आक्रान्या अभिभवेन दत्तविद्रुतपदान् कृतपलायनपदन्यासान्, भिन्नप्रवृत्तान भिन्नप्रवृत्तीन् , अथवा पूर्वस्थिति भित्त्वा प्रवर्तमानान् , विस्मृतप्रतिज्ञावचनान् , समुत्पन्नरणभयान् तानुवाच. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812