Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 768
________________ NOTES - CANTO XIV 275 83. Kula seems to say (शिलातलेन) अवस्थगिते समाच्छादिते दिनकरे. He appears to read otthaie for otthaammi (अवस्तृते) found in R and SC Text and chaya. SC comm. has अवस्थगिते like Kula. for orthaic cf. 11:59... MY says दिवसो नभसि जातः नमस्येव जात इत्यर्थः 84. R reads ghaabbhantara-bhinno galanta-jra-ruhiro' : gad dharant-alam = घाताभ्यन्तरभिन्नो गलजीवरुधिरो गतो धरणितलम्. K and Kula seem to read ghaabbhantara-samkhoba-bhinna-galia-hiao gao etc. This reading is found also in SC Text. ___Kula says अथ नीलस्य प्रहस्तो रणानुरागेण सोढगाढपहारः, घातस्य सभ्यन्तरे संक्षोभेण पीडाभरेण भिन्नं विदीर्ण गलितं व्यपगतं हृदयं वक्षो मनश्च यस्य स तथाभूतो धरणीतलं गतः. MY's reading appears to be same as that of K and Kula as he says गलितहृदयो विसंज्ञ इत्यर्थः.. _R says घातेन शिलाभिघातेन अभ्यन्तरे भिन्नः चूर्णो बहिः "क्षता- . भावात् । तत एव च गलत् बहिर्भवत् जीवः प्राणस्तद्रूपं रुधिरं यस्य तादृक्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812