Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 772
________________ NOTES - CANTO XV 13. K pratika has avacunna, but chayā has अवक्षुण्ण. MY has occhunna आक्रान्त. Kula says अवक्षुण्णो भग्नः, K, MY and Kula read galio for khalio ( R ). 279 K says परिकरशब्देन परिधानीयमुच्यते । राज्ञः परिकरो राजपरिकरः । तपनीयरागपरिकर इति वा । तपनीयवर्णः परिकर इत्यर्थः. MY says : तपनीयरागपरिकरः कनकरञ्जितसिचयः । रविपथमाक्रामन्नपि प्राकारः कुम्भकर्णस्योरुदनतया ईषत्स्रस्तं कनकरञ्जितं परिधानमिवालक्ष्यतेत्यर्थः. Kula says सुवर्णांशुकस्य परिकर इव वेष्ट इव जातः, He seems to read tavanijja-vasa-pariaro for °rna°. Cf. SC Text. SC chāyā has तपनीयवासः परिकरः. R remarks परिकरो मेखलावत् त्रिके निबध्यत इति समाचारः । स तु सुप्तोत्थितस्य शिथिलीभवत्येवेति ध्वनिः. 14. vivalaa in the first line (see Goldschmidt's editlon ) is rendered as विपलायित ( K and Kula) Kula has जानुप्रसारमलिनाः for janu—ppamāna-salila. MY says परिखागताः समुद्रार्घान्ता इति समुद्र यावत् निखाते भूभागे समुद्रा एव परिखा भवन्तीति यावत्. 15. Kand MY read मार्गाभिमुखा: (probably maggaahutta) for pacchahutta पश्चादभिमुखाः (R). K says पराङ्मुखाः इत्यर्थः । शेषं स्पष्टार्थम्. Kula's reading is same as that of K and MY, but he construes it differently. See below. K, MY and Kula read प्रधाविताः (pahavia) for padaia = पलायिताः (R). Kula reads विमुक्त ( vimukka) for platta (निवृत्त). MY says स्वकरेभ्यो निपतद्भिः गिरिभिरेव स्वयमाक्रान्ता यथागतमार्गाभिमुखाः सर्वेऽपि कपयः प्रधावितुमारब्धा इत्यर्थः, Kula says मार्गकेषु (SC adds अन्वेषकेषु अभिमुखाः पृष्ठग्राहिषु दत्तपृष्ठा: SC Text has maggaabutta', which is Kula's reading. Jain Education International 1. The ms, of SC has maggähuttä marginally, acc. to the editor. Ms. C Goldschmidt also has this reading. The word as given in DN 6.111 is magga For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812