Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 781
________________ 288 SETUBANDHA (याति लघुताम् ). He says प्रथमं दर्शनेनैव ज्ञातं कपिबलमिदं मदुपमर्द न सहिष्यते चरमं शरत्यागे निर्धारितमिति तुलितपदार्थः । सांमुख्ये सति क्षुब्धं शरत्यागे सति क्षुब्धतरमभूदिति लघुतापदार्थः, For tulia cf. notes on 2.37. तुलित means weighed, estimated, gauged, ascertained etc, The word is also used in Pali in the same sense. See PTS Dict. sub voce which cites Therigatha 153 where the word is explained as afireagan in the commentary. K's expl. of तुलित as अवज्ञात, अधःकृत is however supported by its use in Magha 15.30, 61 where Mallinatha explains it as अवधूत, तिरस्कृत, अवधीरित. Vallabha on Magha 15.61 (68 in Kashmir ed.) explains it as परिच्छिन्न. 45. K, MY and Kula pratika has pantha for pasa=पार्श्व (R). K and possibly Kula have वश for रस (R) in the second line. . K says विभीषणे अभिमुखमार्गमापतिते सत्यपि (पथि आपतितेऽपि chaya) रावणस्य अमर्षवशात् धतुषि संहितोऽपि शरः असौ दीनः बन्धुवर्गपरित्यागात् कपिबलपरिवृतत्वाच्च, क्षीण' इति च, सोदर इति च मन्यमानस्य शर उल्ललति शिथिलीबभूव । अनेन तस्य माहात्म्यं भ्रातृस्नेहगौरवं च दर्शितम्. MY says शरपथापतिते दीन इति उदरभरणपर इति उल्ललति स्खलतीत्यर्थः, The reading of K, MY and Kula i. e. panthavadia. (Cf. SC Text) is found also in Setu 6.34. 46. K and MY read प्रथमप्रहारमहितः (padhama-ppahara - mahio) for visahia-padhama-ppaharo=विसोढप्रथमप्रहारः (R and Kula). K and Kula read तेन धनुः (tena or nera dhanus) for rosena (R). K says युद्धेषु प्रथमप्रहारेण महितो वीरैः पूजितः, अतएव धनुषि संहितविभीषणशरः (संहितोद्भटबाणः chaya) लक्ष्मणः तेन रावणेन शक्त्या आयुधविशेषेण उरसि भिन्नः इन्द्रस्याशन्या वृक्ष इव प्रहृतः. MY says प्रथमप्रहारमहितः प्रथममेव शत्रु प्रहृत्यातएव पूजितस्थितः. Kula has धनुषि संहितोत्कटबाणः. 1. This seems to be a mistake. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812