Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 776
________________ NOTES - CANTO XV 383 K says उत्खातभुजङ्गफणरत्नम् । अनेन पातालविजय उक्तः । भग्ननन्दनवनम् इत्यनेन स्वर्गजय उक्तः । प्रलोठितशैलम् इत्यनेन भूमण्डलविमर्दनम् । एवं त्रिभुवनस्य भरसहं त्रिभुवनस्य धारणे समर्थम् । अथवा परिभवितुमुद्यतस्य त्रिभुवनस्य गौरवसहं माम् आत्मानं भवन्तमिव (न) जानीथ किम् इति शेषः. MY says युष्मत्सदृशं मामद्यापि न जानीथेत्यर्थः. _Kula and R have निपातितनन्दनवनम्. Kula says प्रलोटितः (१) पर्यासितः शैलः कैलासो येन तम्. R (chaya) has प्रलोटित, but comm. says प्रलोठितः परिवर्तितः, Kula says सममेककालम्. ___ 29. K reads रघुतनयम् for rahunaham (R and Kula). K (chaya) has वलमान-वडवामुखान्. He says स्पष्टोऽर्थः. MY says रामस्यापदानभूतम् एकसागरशोषणं किं सप्तसागरशोषणेन अतिशाययेयम् उत तस्यैव वधेन चेति तात्पर्यम्. MY has rihanammi for nihanemi (निहन्मि). 30. K and MY read निर्गम for vikkama (R and Kula) in the second line. K says एवं ज्ञापित (दशमुखः) इन्द्रजित् – रथस्य पुरस्तात् पृष्ठतश्च तुरङ्गा युज्यन्ते । तत्र पश्चिमतुरङ्गवाहकः सारथिः पश्चिमसारथिः । तस्य करे प्रागेव स्थापितशिरस्त्राण, शीर्षकमिति शिरस्त्रपर्यायः, आबद्धकवचभरत्वात् मन्थरेण गौरवात् मन्देन पदनिर्गमेन पदक्षेपेण नमद्विस्तृततलम् (तलिमम् chaya) । उत्तरत्र संबन्धः, It will be seen that K reads sisakkam for osisakko (R and Kula) in the first line. Kula says पश्चिमस्य पृष्ठस्थित सारथेः करे (१) स्थापित शिरस्त्रं येन स मेघनादः, R says पश्चिमेन पश्चाद्वर्तिना सारथिना करे स्थापितं शीर्षकं शिरस्त्राणं यस्य स तथा. ___MY says sisakkam शिरस्त्राणम् । पश्चिमे तलिमे कवचमाबध्य मन्थरपदं निर्गच्छतोऽस्य भरेण पश्चिमतलिममेव यथा नमेत् तथाभूतमित्यर्थः. R says भरेण गौरवेण नमत्....विस्तृतं तडिमं पश्चाद्वर्तिभित्तिभागो यस्य तम्. Kula says विक्रमस्य पादन्यासस्य भरेण । तलिम (१) कुट्टिमम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812