Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 769
________________ CANTO XV i. K says अथ प्रहस्ते निहते बन्धूनां वधादमर्षाच्च निर्यद्वाष्पपूरो रावणः शिखिना अग्निना प्रत्युद्गतेन पुरस्कृतेन हुङ्कारेण दशभिर्मुखैः कृतेन पूर्यमाणादिङ्मुखो भूत्वा चलितः युद्धार्थमुत्थितः. MY says शिखिना प्रत्युद्गमनं च पातगोचरे अग्निजनकत्वम्. 2. K reads तथा च कुपितेन हसितं in the first line. He says कुपितेन तेन भयङ्कराभिः मुखकन्दराभिः पूर्यमाणदशाशं यथा तथा हसितं च । कथमिति चेत्-तस्य परिजनो यथा भयेन तूष्णीभूतो भवनस्तम्भेषु तिरोबभूव. MY says niluggo (nilukko ?) निलीनः छन्न इति यावत् A has nilluko, K (chaya) has निलीनः. R (chaya) has निलुकितः. 3. K seems to read भरभुग्न for pāa-bhara in the first line. He reads सारथिसंरुध्यमानं (MY and Kula also) for sarahina rubbha. ntam (R). __K says ततो रावणो राक्षसपरिवृतं, स्वदेहस्य भारेण कुटिलितनमत्पश्चिमतलं, पुरस्तुरङ्गबहुलतया रथस्य पश्चिमभाग एवारोहणयोग्यः, सारथिना धार्यमाणं, चटुलतुरङ्गध्वजं रथमारूढः. ___MY says nisudhavia अवपातित. His reading is possibly paabhara-nisudhavia for pda-bharonamanta = पादभरावनमत् (R). He says sarubbhantam संरुध्यमानम्. He remarks पश्चिमतलिमभागेनारोहणनियमात् वेगातिशयाच्च विशेषणानि समर्थनीयानि. 4. K MY and Kula read FT (saha) for HET° (R) in the first line. K reads पुरि for पुर; MY seems to read अरि Kula's reading seems to be पुरी (puri°), cf. SC Text. K says तत्तदुद्देशजम्भमाणेन तेन तेन शब्देन रावणः तत्र तत्र चलित इति वानरैख़तम् । पुरीति सप्तम्यन्तं पदम् । सभायां कृतेन रावणस्य हुङ्कारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812