Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 764
________________ NOTES - CANTO XIV 271 K and SC Text read क्षीयमाणतलिननिर्गत (jhijjanta-talina-niggaa) for rumbhanta-jiva-niggama =रुध्यमानजीवनिर्गम found in R. MY's reading appears to be same as that of K as he has 37egrada. The Prakrit equivalent is corrupt in our copy, but it might be taņuaniggaa. Kula also says क्षीयमाणः तनुनिर्गतः वक्षसोऽभ्यन्तरे भ्रमन सिंहनादो यस्य तम्. R says कण्ठस्य मोटित्वात् रुध्यमानो जीवनिर्गमस्तेन हेतुना वक्षोऽभ्यन्तरे भ्रमन् सिंहनिनादो यस्य तम्. 69. Kula reads व्यापृत, and MY व्यापारित for vavari=व्यापारिन found in R. Ms. C of Goldschmidt bas vāvaria, while SC Text has vavadia. Kula says क्षणं व्यापतो,....गलत्प्रहरणो, प्रलम्बितौ उभौ हस्तो यस्य. MY says क्षणं व्यापरितो, पुनः परवशो, गलदायुधौ, प्रचलितौ (!) चोभौ हस्तौ यस्य तम्. K, MY and Kula read uddha-tthia for °ddhu° (R). MY says ऊर्ध्वस्थितदशायामेव मुक्तजीवितं न तु पतितदशायामित्यर्थः. R says ऊर्ध्वमुत्थितं गतं सत् मुक्तं त्यक्तं जीवितं येन तादृशम्. ___70. Kula reads निहते (nihae) for padie (पतिते). K reads आयान्तम् (entam) for nintam = निर्यन्तम् R; निर्यान्तम् (Kula) MY says दशमुखसंमुखज्ञप्तमिति समरप्रेषणलाभाय स्वयमेव संमुखस्थिततया दशमुखेन प्रेषितमित्यर्थः. 71. MY says nitthia निष्ठित समापितेति यावत् . R says वितीर्ण प्रहारायाने कृत्वा दत्तं यदुरःस्थलं हनूमतेत्यर्थात् तत्र. Kula says विकीर्णे प्रसारिते (उरःस्थले) विश्वस्तमवहृतो व्यापारितो, निष्ठितो नष्ट (!) मायुधनिवहो यस्य तम् । प्रत्येकं खण्डितो वि(प्र)कीर्णः अवयवो (यस्य तं) हनमान् पातयति'. R says निष्ठितः शतखण्डीभूय विनष्टः. ___72. MY says आघातः युद्धम् । समतुलाग्रं समप्रतिद्वन्द्वम् । तेन हनमता सह युद्धे द्वन्द्वात् भ्रष्टः । अथवा हनूमता स्वस्य आघाते वधे प्राप्ते तत्क्षणं 1. Our copy has qafa. Besides, farslut in from sc, faritet: in our copy is corrupt. 2. स्वापाते B, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812