Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 755
________________ 262 SETUBANDHA R's reading is pavaa-var-samlavam. He says रघुपतेः मुखस्य प्रसादो दृश्यमानः सन् अर्थात् सुग्रीवेण प्लवगपतये सुग्रीवायैव संलापमाश्वास " वाक्यं ददाति 38. Kand Kula read nisiaro for nahaaro = नभश्चरः (R). 39. K and My read अतिनीय for ahileuna = अभिलीय (R). MY says aneuna अतिनीय । रजनिचरं लङ्कामतिनीय केवलं स्थितः । न तु क्षणमपि विलम्ब्येत्यर्थ: R says रजनीचरमिन्द्रजितं लङ्कामभिलीय प्रापय्य केवलं स्थितः. V Kula says ततो रोषेण तुलितपर्वतः क्षणमपि ऊर्ध्वायित उत्थितः, ( प्रधावितश्च) सुग्रीवो भयविपलायितं रजनिचरं मेघनादं लङ्कामतिलीय अनन्तरं स्थितः. If Kula's अतिलीय is a mistake for अतिनोय, his reading is same as that of K and MY SC has abineūna ( अभिनीय ) K, like Kula, has अथ स्थितः, ie, navari a thio, for navaram thio = केवलं स्थित: (R). SC Text has navara- tthio = केवलं स्थितः (chayā). Rsays रोषेण तुलितपर्वत उत्तोलितगिरिः सन् सहसा उद्धावितः कृतोत्फालः, तदनु प्रधावितः 40. Kula has उल्लसितः for usasio (उच्छ्रवसितः ), but it might be a rendering rather than a variant. Kula like R says grafar fafaवेदितेन राघवनिधनेन सुखितो निशाचरनाथः SC takes वि separately इन्द्रजितापि निवेदितेन etc. 41. MY and Kula read sarasa dittha for dittha° (R). MY says दशमुखवचनेन युद्धभुवमानीता सरसदृष्टक्षण वैधव्या चेति विग्रहः. Kula says सरसमभिनवं दृष्टं क्षणं वैधव्यं यया सा जनकसुता. R says सरसं तात्कालिक क्षणं व्याप्य वैधव्यम्. Jain Education International - 42. R reads pabbhattha and says प्रभ्रष्टं विस्मृतं सकलं सीतादुःखं येन. Khas प्रमुषित, and Kula प्रस्मृत. MY says प्रस्मृत विस्मृते For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812