Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 754
________________ 261 NOTES - CANTO XIV निमित्तोपचारात् मञ्चाः क्रोशन्तीतिवत् । उत्तानितैकचक्राः उत्पतनोपक्रमात् ऊर्ध्वमुखैकचक्राः. MY seems to read samubāgaa-bhaāhitthā for samuhoặaabharuvvatta found in R, who says सुराणां रथा निर्वर्ण्यमाने रामलक्ष्मणौ जीवतो न वेति निरूप्यमाणे सति संमुखीभूय अवनतानामधोमुखानाम् , अर्थात् सुराणाम् , भरेण उद्वृत्ता नतोन्नताः चिरमासन्. K's reading is same as MY's. Kula's reading is same as R's, but he reads bharakkanta for bharuvvatta. Kula says सुराणां रथा निर्वर्णयतां निरूपयतां संमुखावनतानां भरेण आक्रान्ताः . Kula reads tamsa-valia (यस्रवलिताः ) for tamsatadima. R says तिर्यक्तडिमाः तिर्यग्गतपार्वभित्तय इत्यर्थः. 34. K, MY and Kula read निमग्नम् for nivadiam = निपतितम् (R). MY reads vihalam (विह्वलम्) for मूदं. MY says niuddam निमग्नम् । हृदयपतनं संज्ञाप्रतिरोधः । तमः तिमिरं शोकश्च. MY (both mss.) has niuddha, but °dda occurs else. where in the poem (10.15; 15.74). cf. Hemacandra 4.101. 35. Kula says रामः परित्राणं रक्षा बलं यस्य तत् कपिसैन्यं भयेन.... पुञ्जोकृतं etc. 36. The verse is not found in K, MY and Kula. 37. MY says रामस्य मुखप्रसादो जीवनाव्यभिचारी प्लवगेभ्यो ददावभयमित्यर्थः । pavaa-bala-mabhaim प्लवगबलस्य मा भैरिति वार्ताम् , अभयमिति यावत् । mahagghavio महार्षितः. Ms. A has मा भैषीरिति. K has बल and अभयम् , and his reading seems to be same as MY's. Kula's reading is also same as that or MY. He says पतितस्यापि रघुपतेरविषादेन महा/कृतो बहुमानपात्रीकृतः मुखस्य प्रसादो दृश्यमानः प्लवगबलस्य माभीति' ददाति. SC Text has mabhtim, but Desinamamala 6. 129 says mabhai अभयप्रदानम्, which is also MY's reading. 1. This word and पात्रीकृतः have been restored from Sc, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812