Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 756
________________ NOTES - CANTO XIV 283. त्यर्थः, SC (Text) and ms. C of Goldschmidt have pamhattha = प्रमुfoa (SC chāyā). Ms. B of MY seems to have pamhuol. Hemacandra 4.258 says pamhuttho Cf. Extracts on 6.12. Kula says उन्मीलितः प्रबुद्धः... 43. K and Kula read na: (gaö) for hað = En: (R). Kula says गतः अतीतः. R reads natthi jae (नास्ति जगति ). K and MY read जनः (Jano ) for jae. Kula reads मन्ये, i.e. mane. Cf. SC (Text) and R on 5.20. Hemacandra 2.206. where the line is quoted, has vane for mane in the sense of संभावन-संभाव्यते एतदित्यर्थः.. MY aays यस्य धनुषि आरूढे सजीकृते त्रैलोक्यं प्राणसंशयमारोहतीत्यन्वयः । नास्ति जन इत्यत्र स इति शेषः. Kula says अतो मन्ये विधिपरिणामो दैवविपाकः यं न एति स नास्ति. R says जगति यं विधेरदृष्टस्य परिणामो नैति नागच्छति. SC says धनुषि आरूढे आरोपितमौर्वीके. 44. K reads कृतेन for kae=कृते (R), and गत for mukka-मुक्त (R). MY agrees with K as he says majjha kaena मम कृतेन. Kula agrees with R. ... MY says imo असो. He seems to read aha va imo for aha vaam = अथवायम् (R and Kula). Kula says अथवा मम कृते मदर्थ मुक्तजीवितोऽयं सौमित्रिः कृतकार्यः कर्तव्यं कृतमनेनेत्यर्थः. 45. Kula says उत्साहस्य दर्शितः परिच्छेदः अवधिः यत्र । तत्क्षणोपस्थितायां मरणावस्थायां व्यवस्थिापितं गाम्भीर्य यत्र तद्वचनं मधुरं मनोहरं . सुग्रोवं जल्पति. R says उत्साहेन दर्शितः परिच्छेदो लक्ष्मणेन सहानुमरणे निश्चयो यत्र । वक्तव्यभागपरिच्छेद इति वा. sc says उत्साहेन दर्शितः परिच्छेदो रावणवधरूपनिष्पत्तिर्येन. 1. The Prakrit word is missing in the other ms. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812