Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 759
________________ 266 SETUBANDHA ___52. MY pratika has khandhatthamia. He says स्कन्धास्तमितो हृतश्च चन्द्रहासाख्यः खड्गो मध्ये वितीर्णेन चरणेन मूलाग्रग्राहिभ्यां हस्ताभ्यामवभग्नो यस्य तम्. MY's reading might be khandhatthamia-hiamajjha-carana-hatthobhagga-candahasa-khaggam. K's readings are uncertain. See Goldschmidt's footnote ad loc. R and Kula read khandhaddhantovābia-kara-jualolugga-candahasa-kkhaggam except that Kula reads obhagga for olugga = अवरुग्ण (R). Kula says (स्कन्धार्धान्ते अर्थात् मदीये SC) स्कन्धैकदेशे अवगाहितो विधूतः, करयुगलेन (अर्थात् मदीयेन SC) अवभग्नः चन्द्रहासनामा खड्गो यस्य. R says स्कन्धस्य अर्धान्ते अपवाहितः पातितः. In the second line K and MY read valia for dalia, MY says प्रथममुत्प्लुतावपतितात् , चरणेन ताडितादत एव वलितादवनमितपाश्र्वात् रथात् etc. Kula says आक्रान्तात् , चरणताडितात् , भग्नात् (i.e. दलितात्) रथात् अधोमुखानि अपसरन्ति प्रहरणानि यस्य तम्. SC says आक्रान्तेन दत्तभरेण चरणेन ताडितः सन् दलितो यो रथस्तस्मात्. R says अर्थात् मयैव आक्रान्तादधिष्ठितात्. 53. K and MY read °kkhalia ( स्खलित ) for (u)kkhudia = उत्स्वण्डित (R). Kula reads okkhavia, cf. SC Text. K, MY and Kula read garua for dinna (R) in the second llne. MY says purilla पुरोगत । भग्नतया विसंष्ठुलेन पुरोगतभुजयुगलेन स्खलिता अपवृत्ताश्च अत एव निष्फलाश्च शेषबाहवो यत्र तम् । वज्रनिभाभिः संघशो निपतन्तीभिः गुर्वाभिः दृढाभिः मुष्टिभिः भिन्नवक्षोऽर्धान्तमित्यर्थः.2 MY seems to explain hattha as संघशः. Desrnamamala 8.59 gives the word in the sense of शीघ्र. Kula says भग्नं....यत् भुजयुगलं तेन (हेतुना SC) क्षयिता व्याहताः शेषा निष्फला बाहवो यस्य । वज्रनिभस्य (हस्तस्य) निपतता गुरुकेण दृढ1. Our copy has मुखात् ! 2. छिन्न....B, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812