Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 758
________________ NOTES-CANTO XIV 265 हन्तुमिति यत्....इति प्राञ्चः (e. g. K and probably Kula.)। नव्यास्तु (e. g. R) प्राकृते क्त्वा-तुम्-प्रत्यययोरेकरूपतया वैकल्पिकत्वात् कालस्य परिणामं विरसं ज्ञात्वा मा मुह्य,....बान्धववगै प्रेक्षस्व दुःखं दुःखितमिति बन्धुवर्गविशेषणं वेत्याहुः. R says कालस्य परिणाम दुःख दुःखहेतुं ज्ञात्वा. For the construction दुःखं कालस्य परिणामो ज्ञातुम् found in K, MY and probably Kula cf. 1.9. (निर्वोढुं भवति दुष्करं काव्यकथा). 49. K, MY and Kula pratika has aha (अथ) for to= ततः (R). Our copy of Kula has muha which is obviously a mistake. Sc mentions aha as a variant. 50. SC says वीरशय्यापदेन युद्धाभिहतस्य वीरस्य निषदनाय या शय्या साभिधीयते. R says वीरशयने आस्तरणं यस्य तम्. 51. K and MY read आकारित for asaia = आसादित ( R and Kula). . MY says विद्युत्पतनातिरिक्तेन संपातेन गृहीतं क्षिप्तं च धनुर्यस्य तम् । अर्थोद्गरितया, आहूतया, परावर्तितात् भुजादाक्षिप्तया, ततो मोटितया च गदया विह्वलं निश्चेष्टम् । अत्राहूतत्वं नाम यावदाच्छेदयोग्यसमयं व्यापारप्रतिरोधनम् । एवंभूतं करिष्यामि दशमुखमित्यागामिना संबन्धः. For the reading aaria (आकारित) cf. MY on 13. 42. For oharia cf. MY on 13.55. ___Kula reads vajja for vijju. He says वज्रपतनातिरिक्तेन संपातेन संमुखगमनेन गृहीतं प्रविद्धं क्षिप्तं धनुर्यस्य तम् । अर्धावहृतासादितात् स्तोकव्यापारितप्राप्तात्, वलितादपवृत्तात् (१) भुजादाक्षिप्तया, मोटितया गदया विह्वलं किंकर्तव्यमूढम्. Kula quotation in sc has वलितात् अपवर्जितात्. R says अर्धेन अर्धभागेन अवहृतया मदुपरि अवपातितया अथ तदैव मयासादितया करेण धृतया तदनु वलितादामोट्य वक्रीकृतात् रावणस्य भुजादाक्षितया अतिक्रम्य गृहीतया पश्चात् मोटितया भग्नया गदया विह्वलम्.. S...* Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812