Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 757
________________ 264 SETUBANDHA __MY says उत्साह इति सुग्रीवसमरव्यापारानुरूपस्य उत्साहस्य स्वात्मना परिच्छेदो ज्ञानं दर्शितो येन तत् तथा. Ms. A has... व्यापाररूपस्य उत्साहस्य. ___46. Kula says त्वया नियूढं यत् प्रतिज्ञातं तत् कृतम्. MY says त्वया यत् कर्तव्यं तत् सर्व नियूँढम् । असावपि कपिलोको रिपुबलभञ्जनात् उपभुक्तभुजबलः. K and Kula read उपयुक्त for uahutta = उपभुक्त (MY and R). Kula says उपयुक्तभुजबलः कृतविक्रमोचितसमव्यापारः कपिलोकः. K and MY read kajjam for kammam ( R and Kula ). Kula says अनेनापि मारुतिना जगतः पृथग्भूतम् असाधारणं यशो यत्र, तच्च तत् दुष्करं चेति तथाभूतं कर्म कृतम्. MY reads यथा (jaha ) for jaa= जगत् (R and Kula). MY says यथा अभिव्यक्तयशस्करतया दुष्करं स्यात् तथा अमुना मारुतिनापि कार्य कृत. मित्यर्थः. Kula reads वीर for धीर. 47. K_reads दुःस्वायते तेन मम for dukkhena ena a maham = दुःखेन एतेन च मम (R and Kula who has तेन). MY's reading seems to be same as that of K as he says dukkhaar दुःखायते. K and MY read मरण for बाण (R and Kula ?). Kula reads आरब्ध for आबद्ध. 48. MY and Kula pratika has tam for la=तावत् (R). Kula says ततस्तस्मात्. K and MY read parinamo for parinamam (R), MY says यस्मात् त्वया कृत्यं सर्वं कृतं, दैवात् पुनरीदृशः परिणामः, अतो न प्राणाः त्वया परित्याज्याः, अपि तु स्वदेशस्वबान्धवाश्च द्रष्टव्याः। दुःखं दुष्करमित्यर्थः. _Kula also seems to read parinamo. He says दुखं कालस्य (?) विलासो ज्ञातुमशक्यमित्यर्थः. SC says शक्यं श्वमांसादिभिरिति' क्षुत् प्रति1. This seems to stand for परिणामः. 2. This should be श्वमांसादिभिरपि. See काव्यालंकारसूत्रवृत्ति of Vamana 5,2.23, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812